SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वजालग्गं [345:३६.१७-. 346) 345) जाए माणप्पसरे फिट्टे नेहे गयम्मि सम्भावे । अब्भत्थणाइ' पेम्मं कीरंतं केरिसं होई ॥ १७ ॥ अइंसणेण अइदंसणेण दिढे अणालवंतेण । माणेण पवसणेण य पंचविहं झिज्जए पेम्मं ॥ १८॥ 347) अहंसणेण बालय सुटु वि नेहाणुबद्धमणसाणं । हत्थउडपाणियाइव कालेण गलंति पेम्माणि ॥ १९ ॥ 348) पेम्मस्स विरोहियसंधियस्स पञ्चक्खदिडविलियरस । उययस्स व तावियसीयलस्स विरसो रसो होइ ।। २० ॥ भ्रान्त्वा तत्रैव स्तम्भादौ विश्रमता जनो हास्यते (? विश्राम्यन् जनं हासयति ) । इदमत्र तात्पर्यम् । काचिन्नारी कस्मिंश्चिदुर्लभेऽनुरक्ता तमलभमाना मानमवलम्स्य पुनरन्यं वाञ्छन्ती पुनस्तत्रैवानुरक्ता सती जनान् हासयति ॥ ३४४ ।। 345) याते मानप्रसरे भ्रष्टे स्नेहे गते सद्भावे। अभ्यर्थनया प्रेम क्रियमाणं कीदृशं भवति ।। ] जाते मानप्रसरे गते स्नेहे गते सद्भावे, अभ्यर्थनया त्रियमाणं प्रेम कीदृग् भवति ।। ३४५ ।। 346) [अदर्शनेनातिदर्शनेन दृष्टेऽनालपता। मानेन प्रवसनेन च पञ्च विधं क्षीयते प्रेम ॥ ] पञ्च विधं पञ्चप्रकारं क्षीयते प्रेम । तदेव दर्शयति । अदर्शनेनातिदर्शनेन दृष्टेऽनालपता, मानेन प्रवसनेन च ॥३४६ ।। 347) [ अदर्शनेन बालक मुष्टव पि स्नेहानुबद्धमनसोः। हस्तपुटप नीयानीव कालेन गलन्ति प्रेमणि || ] हे बालक, अदर्शनेन सुष्ट्वपि स्नेहानुबद्धमनसोर्द'पत्योः कालेन प्रेमाणि गलन्ति, यान्तीत्यर्थः । कानीव । हस्तपुटस्थपानीयानीव । यथा सुदृढं धृतान्यपि हस्तपुटस्थपानीयानि बिन्दुना बिन्दुना चिरेण गलन्येव ।। ३४७ ।। ___348) [अंग्णो विरोधित् संधितस्य प्रत्यक्षदृष्टव्यलीकस्य । उदकस्येव तापितशीतटस्य विरसो रसो भवति ।। ] प्रेग्ण एवंविधस्य रसोऽत्यासक्ति 1 I अब्भत्थणेण For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy