SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वजलाग्गं [274:३०.५ 274) अन्न धरति हियए अन्नं वायाइ कीरए अन्नं । छेयाण पत्थिवाण य खलाण मग्गो चिय अउव्वो ॥५॥ 275) छेयाण जेहि कजं न हु होसइ जेहि जम्मलक्खे वि'। दोहिं पि तेहि सरिसंसरिस चिय' हुँति उल्लावा ॥ ६ ॥ 276) सब्भाववाहिरेहिं तह कह वि पियक्खरेहि जंपति । जह बंधव त्ति कलिउं लोए सीसेहि बुभंति ॥ ७ ॥ 277) दिट्ठीतुलाइ भुवणं तुलंति जे चित्तचेलए निहियं। को ताण छेयवाणिज्जयाण भण खंडणं कुणह ॥ ८॥ निजकार्य नैव शिथिलयन्ति । किंविशिष्टा अपि । गुरुविभवलपिता अपि.. आपदं प्राप्ता अपि आपन्ना अपि, आतुरमनसोऽपि ।। २७३ ।। ____ 274) [अन्यद्धरन्ति हृदयेऽन्यद्वाचि क्रियतेऽन्यत् । छेकानां पार्थिवानां च खलानां मार्ग एवापूर्वः ॥ ] अन्यद्धरन्ति हृदये, अन्यद् वाचि, अन्यत् कृत्ये कर्तव्ये । छेकानां पार्थिवानां खलानां मार्ग एवापूर्वः ॥२७४॥ 275) [छेकानां यैः कार्य न खलु भविष्यति पैर्जन्मलक्षेऽपि । द्वाभ्यामपि ताभ्यां सदृशसदृशा एव भवन्त्युल्लापाः ।। ] छेकानां यैः कार्य भवति, यैश्च जन्मलक्षेऽपि कार्यं न स्याद् द्वयोरपि तयोः सदृशमशा एवोल्लापा भवन्ति ।। २७५ ॥ 276) [ सद्भावबहि भूतैस्तथा कथमपि प्रियाक्षरैजल्पन्ति । यथा बान्धवा इति वलयित्वा ले के शीरह्यन्ते ।। सद्भावबहिर्भूतैः प्रियाक्षरैस्तथा कथमपि जल्पन्ति, यथा बान्धवा एत इति लोके शिरोभिरुह्यन्ते - धार्यन्ते ॥ २७६ ।। 277) [ दृष्टितुलया भुवनं तुलयन्ति ये चित्ततुलापात्रे निहितम् । करतेषां छेकवाणिजां मण र ण्डनं करोति ।।] ये छेका विदग्धा एवं वणिजो भुवनं तुरंति इयत्तया परिच्छिन्दन्ति । कया। दृष्टितुलया। कि विशिष्टं भुवनम् । निहितं स्थापितम् । क। चित्तचेलए चित्तमेक - 1 G जम्मलक्खेहि 2 c दोहिं पि य तेहि समं सरिस च्चिय For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy