SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra - 273 : ३०.४ ] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छालवज्जा ३०. छालवज्जा [ विदग्धपद्धतिः ] 270) नयरं न होइ अट्टालपछि पायारतुंगसिहरेहिं । गामो वि होइ नयरं जत्थ छइल्लो जणो वसइ ॥ १ ॥ 271) निवसंति जत्थ छेया ललियक्खरकव्वबंधणे कुसला । जाणंति वैकभणियं सुंदरि नयरं, न सो गामो ॥ २ ॥ 272 ) जो जंपिऊण जाणह जंपियमत्तं च जाणए अत्थं । देखो तेण पवित्तो अच्छउ नयरं वसंतेण ॥ ३ ॥ 273) गुरुविहवलंघिया' अघि आवइ पत्ता वि आउरमणा वि । सिविणंतरे विछेया नियकजं नेय सिढिलंति ॥ ४ ॥ OT संस्तथा च जटानां मध्ये लुकतो निलयन्। युक्तोऽयमर्थः । यद्यपि जटाटवीललाटपट्टे लिनाति तथापि राहुणा द्विषा निजे गिल्यते ॥ २६९॥ 1 " 270 ) [ नगर न भवत्यद्दालकैः प्राकारतुङ्ग शिखरैः । ग्रामोऽपि भवति नगरं यत्र विदग्धो जनो वसति ।। ] नगरं न भवत्यट्टालकैः प्रासादपङ्किभिः प्राकारतुङ्गशिखरैः । ग्रामोऽपि भवति नगरं यत्र विदग्धो जो वसति । अट्टालकप्राकार शिखरसंयुक्तं नगरं विदग्वजनवर्जितं ग्रामादप्यतिशेते। विदग्वजनपवित्रितो ग्रामो नगरमधः कुरुत इति भावः || २७० ॥ 271 ) [ निवसन्ति यत्र च्छेका ललिताक्षरकाव्यबन्धने कुशलाः । जानन्ति भणितं सुन्दरि नगरं न स ग्रामः ॥ ] हे सुन्दरि, तन्नगर, न स प्रामो यत्र च्छेका निवसन्ति । किंविशिष्टाः । ललिताक्षरकाव्यबन्धने कुशलाः । तथा च वक्रभणितं जानन्ति, अन्योक्तीर्विदन्ति ॥ २७१ ॥ 9 272) [ यो जल्लितुं जानाति जलिनमात्रं च जानात्यर्थम् । देशस्तेन पवित्र आस्तां नगरं वसना || ] यो विदग्धो जल्पितुं जानाति, अर्थाद्वक्रमगतीः । जनित्रयभिवेयं जानाति । देशो नीवृज्जनपद इति यावत् । सा तेन पवित्र आस्तां तावन्नगरम् । एकस्मिन्नगरे विदग्धो वसति, सर्वमपि देशं मण्डयतीत्यर्थः ॥ २५२ ॥ For Private And Personal Use Only 273 ) [ गुरुविभवलचिता अध्यापदं प्राप्ता अध्यातुरमनसोऽपि । स्मान्तरेऽपिच्छेका निजकार्यं नैव शिथिव्यन्ति ॥] स्वप्नान्तरेऽपिच्छेका 1 C गुरुने हलघिया
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy