SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -2811३०.११] 278) तं नत्थितं न हयं न हु होसइ तं च तिहुयणे सयले। तं विहिणा विन विहियं जं न हु नायं छइल्लेहिं ॥९॥ 279) जह पढमदिणे तह पच्छिमम्मि फरुसाइ नेय जपंति । अव्वो महाणुभावा विरज्जमाणा वि दुल्लक्खा ॥ १० ॥ 280) बहुकूडकवडभरियाण पुत्ति छेयाण जो पिडे पडइ । सो सुन्नो सुन्नमणो सिविणे वि न पावए सुक्खं ॥११॥ 281) जद कह वि ताण छप्पन्नयाण तणुयंगि गोयरे पडसि । ता थोरवसणदाहेक्कमंडिया दुक्करं जियसि ॥ १२ ॥ तुलापात्रं तस्मिन् । तेषां छेकवणिजां भण को नाम खण्डनं करोति, को नाम तान् प्रतारयति ।। २७७ ।। __278) [ तन्नास्ति तन्न भूतं न खलु भविष्यति तच्च त्रिभुवने सकले । तद्विधिनापि न विहितं यन्न खलु ज्ञातं विदग्धैः ।। ] तन्नास्ति तन्न भूतं न खलु भविष्यति त्रिभुवने सकले, तद्विधिनापि न कृतं यन्न खल ज्ञातं विदग्धैः ।। २७८ ॥ 279) [ यथा प्रथमदिने तथा पश्चिमेपि परुषाणि नैव जल्पन्ति । अहो महानुभावा विरज्यमाना अपि दुर्लक्ष्याः ॥] यथा प्रथमदिने तथा पश्चिमेऽपि परुषाणि नैव जल्पन्ति, अहो महानुभावाश्छेका विरज्यमाना. अपि दुर्लक्ष्याः ॥ २७९ ।। 280) [बहुकूटकपटभतानां पुत्रि च्छेकानां जो पिटे पतति । सः शून्यः शून्यमना; स्वप्नेऽपि न प्राप्नोति सौख्यम 1] हे पुत्रि, बहुकूटकपटभूतानां छेकानां जो पिडे पडइ यस्तद्वशीभवति, स शून्यः शून्यमनाः स्वप्नेऽपि न प्राप्नोति सुखम् ।। २८० ॥ 281) [ यदि कथमपि तेषां षट्प्रज्ञानां तन्वनि गोचरे पतसि । तद् मह द्व्यसनदाहैकमण्डिता दुष्करं जीवसि ।।] हे तन्वनि, यदि कथा मपि तेषां छेकानां गोचरे पत सि, दृग्गोचरीभवसि, तदा उत्सृष्टवृषभ-.. दाहैकमण्डिता दुष्करं जीवसि ।। २८१ ॥ 1 G, I छयलोहिं 2 C छेयछयाण For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy