SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -175 : १७.१४ ] सुहडवजा 173) चलचमरकण्णचालिरविज्जिज्जतो भडो गईदेण । ओ सुवह सामिकयकज्जणिभरो दंतपल्लंके ॥१२॥ 174) गाढासणस्स कस्स वि उयरे निहयस्स मंडलग्गेण । अद्धं महीइ पडियं तुरंगपिहिडियं अद्धं ॥ १३ ॥ 175) सम्भावे पहुहियए जीए सग्गे जसे जए सयले। ठविए रणम्मि सीसे कयकज्जो नच्चिओ सुहडो॥ १४॥ विन्यासं दन्ते, द्वितीयं कुम्भे, तृतीयं पदमलभमानः । उक्तं च । एक्को पाउ 'पयाले बीओ बभंडमंडलविलग्गो। तइओ रोसफुरंतो बलिवंधे वामणो जयइ ।। १७२ ।। ___173) [ चलचामरकर्णचञ्चलबीज्यमानो भटो गजेन्द्रेण। अहो स्वपिति स्मामिकृतकार्यनिर्भरो दन्तपल्यङ्के ।।] ओ इति अहो । भटः स्वपिति दन्तपल्यके स्वामिकृतकार्येण निर्भरो निश्चिन्तः । किं क्रियमाणः । चलचमरौ यौ कौँ, ताभ्यां चालनशीलाभ्यां (! चलनशीलाम्यां) बीज्यमानः । केन गजेन्द्रेण हस्तिना। कोऽर्थः । हस्तिना कृतप्रहारोऽपि तदन्तमारूढः सन् मृत एव तिष्ठति । ज्ञायते किल कर्णचमरवीज्यमानः कृतस्वामिकार्यनिश्चिन्तः स्वपिति । अन्योऽपि यो नरः कृतस्वामिकार्यों भवति, स निश्चिन्तः सन् पल्यङ्के चामरैर्वीज्यमानः शेते ।। १७३ ।। 174) [ गाढासनस्य कस्याप्युदरे निहतस्य मण्डलाण। अब मह्यां पतितं तुरंगपृष्ठस्थितमर्धम् || ] कस्यचित् सुभटस्यार्धं मह्यां पतितम् । यतः किंविशिष्टस्य । उदरे मण्डलाओण खड्नेन निहतस्य प्रहतस्य । अर्ध च तुरंगपृष्ठस्थितम् । तत्र कारणमाह विशेषणद्वास । किंविशिष्टस्य । गाढासनस्य । अनेन सुभटस्य योधित्व'शूरत्वमुक्तम् ।। १७४ ।। ___175) [ सद्भावे प्रभुहृदये जीवे स्वर्गे यशसि जगति सकले । स्थापिते रणे शिरसि कृतकार्यों नर्तितः सुभटः ।। ] सुभटो नर्तितः । किंविशिष्टः । कृतकार्यः । क सति। सद्भावे प्रभुहृदये, जीवे स्वर्ग, यशसि जगति सकले, रणे शिरसि स्थापिते कृतकृत्यः । सद्भावं युद्धे निष्कपटत्वं 1J पोधरव For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy