SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -160 : १६.१.] सेवयवज्जा 157) वरिसिहिसि तुम जलहर भरिहिसि भुवर्णतराइ नीसेसं । तण्हासुसियसरीरे मुयम्मि वप्पीहयकुडुंबे ॥७॥ 158) देहि त्ति कह नु भण्णइ सुपुरिसववहारबाहिरं वयणं । सेविज्जइ विणएणं एस ञ्चिय पत्थणा लोए ॥८॥ 159) भुंजंति कसणसणा अभंतरसंठिया गइंदस्स। जे उण विठुरसहाया ते धवला बाहिर च्चेव ॥ ९ ॥ 160) तंबाउ तिनि सुपओहराउ चत्तारि पक्कलबल्ला। निप्पन्ना रालयमंजरीउ सेवा सुहं कुणउ ॥ १०॥ 157) [वर्षिष्यसि त्वं जलधर भरिष्यसि भुवनान्तराणि निःशेषम् । तृष्णाशोषितशरीरे मृते चातककुटुम्बे ।।] वर्षिष्यसि त्वं जलधर, पूरयिष्यसि भुवनान्तराणि नि:शेषम् । क सति । तृष्णाशोषितशरीरे चातककुटुम्बे मृते सति ।। १५७ ।। ___158) [ देहीति कथं नु भण्यते सुपुरुषव्यवहारबहिर्भूतं वचनम् । सेव्यते विनयेनैव प्रार्थना लोके ।। ] कथं नु भण्यते देहीति सत्पुरुषव्यवहारबहिर्भूतं वचनम् । सेव्यते विनयेन एषैव प्रार्थना लोके लोकमध्ये ।। १५८ ॥ ____159) [ भुञ्जते कृष्णदशना अभ्यन्तरसंस्थिता गजेन्द्रस्य । ये: पुनर्विधुरसहायास्ते धवला बहिरेव ॥ ] गजेन्द्रस्य मुखाभ्यन्तर स्थिताः कृष्णदशना भुञ्जते । ये पुनर्विधुरसहायास्ते धवला बहिरेव वर्तन्ते । अयमत्र भावः । मलिनचित्ताः प्रभोरभ्यन्तर स्थिता विभवजातं भुञ्जते। ये पुनः शुद्धस्वभावास्ते बहिःस्थिता एव केवलं क्लेशमनुभवन्ति ।। १५९ ।। 160) [गावस्तिस्रः सुपयोधराश्चत्वारः समर्थवृषभाः। निष्पन्ना - रालक मञ्जयः सेवा सुखं करोतु ।। ] सेवा सुखं करोतु । सेवया पर्याप्तम् । किमिति | गावस्तिस्रः सुपयोधराः, चत्वारश्च समर्था वृषभाः, निष्पन्ना. रालकमञ्जयः । अयं भावः । धेनुवृषभरालकधान्येषु विद्यमानेषु सेवया-.. लमित्यर्थः ।। १६० ॥ For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy