SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वज्जालग्गं [161 :१६.११ 161) सव्वो छुहिओ सोहइ मढदेउलमंदिरं च चञ्चरयं । नरणाह मह कुटुंबं छुहछुहियं दुब्बलं होइ ॥ ११ ॥ १७. सुहडवज्जा [सुभटपद्धतिः] 162) जं दिजइ पहरपरब्बसेहि मुच्छागपहि पयमेकं । तह नेहस्स पयस्स व न याणिमो को समभहिओ ॥१॥ 163) भग्गे वि बले वलिए वि साहणे सामिर निरुच्छाहे । नियभुयविक्कमसारा थकति कुलुग्गया सुहडा ॥२॥ 164) वियलइ धणं न माणं झिज्जइ अंगं न झिजइ पयावो। रूवं चलइ न फुरणं सिविणे वि मणंसिसत्थाणं ॥ ३ ॥ 161) [सों धवलितः शोभते मठदेवकुलमन्दिरं च चत्वरम् । नरनाथ मम कुटुम्बं सुधाधवलितं (क्षुधाक्षुधितं) दुर्बलं भवति ॥] सर्वः छुहिओ सुधाधवलिनः शोभते मठदेवकुलमन्दिरं च चत्वरक चतुष्पथम् । अत्र शब्दच्छल:' । एकत्र छुहिओ धवलितः । अन्यत्र क्षुधितः बुभुक्षायुक्तः ।। १६१॥ 162) [ यद्दीयते प्रहारपरवशैगितैः पदमेकम् । तथा स्नेहस्य पदस्य वा न जानीमः किमभ्यधिकम् ।। ] यत् दीयते प्रहारपरवशैर्मूछोगतैः पदं चरणविन्यास एकः । तथा स्नेहस्य पयसो वा न जानीमः किमभ्यधिकम् । स्नेहपानीययोर्मध्ये ।। १६२ ।। 163) [ भग्नेऽपि बले वलितेऽपि साधने स्वामिनि निरुत्साहे । निजभुजविक्रमसारास्तिष्ठन्ति कुलोद्गताः सुभटाः।।] भन्ने बले, साधने चलिते पश्चाद्भूते, स्वामिनि निरुत्साहे, एवं समरसमदें निजभुजविक्रमसाराः कुलोद्गताः सुभटास्तिष्ठन्ति, नेतरे कातरा नीचाश्चेति ।। १६३ ।। 164) [विगलति धनं न मानः क्षीयतेऽङ्गं न क्षीयते प्रतापः । रूपं चलति न स्फुरणं स्वप्नेऽपि मनस्विसार्थानाम् ।। ] विगलति धनं न मानः, क्षीयतेऽङ्गं न प्रतापः क्षीयते। रूपं चलति न स्फुरणं तेजः, स्वप्नेऽपि मन स्विसार्थानां सुभटानाम् इति ।। १६४ ॥ 1J अत्र शब्दे छलम् For Private And Personal Use Only
SR No.020873
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorM V Patwardhan
PublisherPrakrit Text Society
Publication Year1969
Total Pages706
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy