________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir LA द्वौचममसम्वन्धिनौ / संप्रसारयाव / एवं हि सम्वन्धे संवेश प्रकार इत्यभिप्रायः / अधौवासेन प्रच्छादयति / स्वर्गलोके / एषवैस्वालोको यत्र पशु एसञ्जपयन्ति / प्रोर्णवाथाम् / जोतिराच्छादने। प्रोणवनकुरुतमित्यञ्चर्यराह / अखशिश्नमुपस्थेकुरुते / वृषावाजौहषासकावाजीअश्वःरतोधारेतसः धारयितारतोदधातुआसिञ्चतु // 20 // (1) उत्मकथ्या / गायल्याऽश्वं यावखुर्गेलोकेप्प्रोवाथांवृषाब्बाजौरेतीधारतोदधातु // 20 // [2] उत्सवथ्या ऽ अवगुदन्धेहिसमुबारयावृषन् // यस्वीणाचौवभोज यजमानोभिमन्वयते। उगतेसक्थनीयस्याः साउत्मकथौ तस्याउत्सक्थ्या: महिष्याः। अवगुदन्धेहि। अवाचीनङ्गदम् रेतोधेहि सिञ्च। कथमितिचेत् / समञ्जिञ्चारयावषन् / सञ्चारय अञ्चिम अनक्तिव्यनक्ति पुंस्त्वमित्यजिः पुंस्त्वजननमुक्तम् / हेवृषन् सेक्त: / कथंभूतोचिः। शि यःस्त्रीणाजीवभोजनः। यस्मिंन्सति स्त्रियोजीवन्तीत्युच्यन्ते / यस्मिंचसति / भोजनादौन भोगा(१) का० उत्सया इताश्वं यजमानोऽभिमन्वयते / पिशवम For Private And Personal