________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsur Gyanmandir वन्ति // 18 // (1) पत्ना: त्रि:परियन्त्यश्वम् / गणानांत्वा / स्त्रीगणानाम् / मध्येत्वां युगपत् गमापतिं हवामहे आह्वयामः / एवमेव / प्रियाणां मनुष्याणां मध्येत्वा मेव प्रियपतिं प्रियंभर्तारंहवामहे / एवमेव निधीनां सुखनिधीनाम्मा त्वा मेव निधिपतिं हवामहे / कथं कृत्वा / हेवसी / अश्व ममत्वं पतियाः इति / महिषी अश्वमुप संविशति / आहमजानि / म् // 18 // गुणानान्वा // गुणपति हवामहेप्पियाान्त्वाप्प्रियपति, हवामहेनिधीनान्त्वानिधिपति हवामहेब्बसोमम // आहमजानि गर्भधमात्त्वमजासिगर्भधम् // 16 // ताऽउभौचतुर पद सम्प्रसार , आकृष्य अहम् अजानि अजगतिक्षेपणयोः | क्षिपामि / गर्भधम् / गर्भस्यधारयिट रेत: / आत्वमजासि गर्भधम् / आष्यच त्वहेअश्व अजासिक्षिपसिगर्भधं रेत: // 16 // ताउभी / यो आवांकृतसङ्केतौ तौउभी त्वं चाहच्च / चतुरः पदः पादान् / हौतवसम्वन्धिनौ / (1) का. अधीवासेन प्रच्छादयति स्वर्ग लोक इति। अधीवासेनाश्वमहिष्यौ छादयति अध उपरिष्टाञ्चाच्छादनक्षम वासो ऽधोवातः। For Private And Personal