________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsur Gyanmandir पिवएता: प्रोक्षणी:अय: / वायुः / सूर्यः पशु: व्याख्यातमन्यत् // 17 // (1) परिपशव्येहुत्वा प्राणायवाहेति / तिस्रोपराः वाचयतिपत्नीनयन् / अम्बे / अनुष्टुप् // अश्वस्तुतिः / पन्नाः परस्परमामंत्रयन्ते / हेअम्बे हेअम्बिके हेअस्थाले / नमांनयति अश्वं प्रतिप्रापयति कश्चनस्म्मुिन्सूर्यसतेलोभविष्ष्यतितज्जेष्ष्यमिपिताऽअप // 17 // प्रा णायखाहां // पानायस्वाहाव्यानायुस्वाहा // अम्बेऽअखिकम्बोलि केनमानयतुिकपच्चुन // ससस्त्यप्रश्वुक मुभविकासाम्पीलवासिनौ कश्चिदपि / मदगमनेनच / ससस्ति / सस्स्व। ये / अन्यांपरिगृह्यते / कुत्सितोश्वः / शिवम अखकः / अकुत्सितोपौर्णीयाकुत्माते / मुभट्रिकाम् / कुत्मितामुभद्रासुदिका / इयमपीjयाकुत्माते / कांपीलवासिनीम् कांपील नगरेहि सुभगा सुरूपाविदग्धा विनीताश्चस्त्रि योभ(१) का० परिपशव्ये हुत्वा प्राणाय स्वाहेति तिम्रोऽपरः। परिपशव्य स्वाहा देवेभ्यो देवेभाः स्वहेति आहुती हुत्वा प्राशायेत्याद्यास्तिम आहुतोर्जुहोति एकामश्नसंज्ञपनादौ चतसोऽन्ते इति सूत्रार्थः / For Private And Personal