________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir र लभन्ते / सजीवभोजन: // 21 // इतउत्तरम् दशानुटुभोभिमेथिन्यः पुंस्त्वजननमुक्तम् / द्वितीयोपरिष्टाबृहती अत्रचोयत्रमण्यते सतवदेवतात्वमुपगच्छति / अध्वर्यु: कुमारीमभि मेथयति / यकासकौ / प्रकचप्रत्ययोव कुत्सायान / अगुल्याप्रदर्शयन्नाह / यकाअसकी। शकुंतिका। अल्पेकन् / प्रत्यय: / अल्पीयसी पक्षिणीव / आहलक् इति / प्रकारवचनम् / हलेहले इति ब्रुवन्ती / वञ्चति है नई // 21 // युकामुकौ ॥शंकुन्तिकाहलुगितिवञ्चति // आहन्तिगभे र पसोनिगल्गलौतिधारका // 22 // युकोसुकौ // शकुन्तुकऽआहल त्वरितं गच्छति / चपलेत्यर्थः / तस्यापि / पाहन्ति / हन्तिर्गत्यर्थः / आगच्छति / अन्तर्भावित ण्य वा / आगमयति प्रबेशयति। अत्यथं वाहुति / गर्भपसः / गभइतिआद्यन्तवर्णविपर्ययः / पसः पसतेः स्पृशतिकर्मण: / भगशिश्नमाइन्नीत्यर्थः / अथ तदानिगलालीति अत्यर्थं शुक्र मञ्चति धारकायोनिः / यहा शब्दानुकरणम् निगलालौति गिरतेवा / निगिरतिशिश्नंयोनिः // 22 // अध्वर्यु प्रत्याहकुमारी। यकोसकौ / यक: असको य: असौ शकुंतकव आहलगितिवञ्चति / For Private And Personal