________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir शु० उतरीः प्रथमं व्याख्यायते / यम्यभासा / रोचन्तेदेदीप्यन्तेरोचना: रोचनानिदोहानिचय. न्द्रग्रहतारकादीनि / दिविद्युलोके / तंयुञ्जन्तिरथवघ्नन्ति / कथंभूतम् ब्रनम् परिबटम् 23 आदित्यम् अषमरोषणम् / चरन्त गच्छन्त वैदिककर्मसिध्यर्थम् / केयुञ्जन्ति परित-, स्थुषः सर्वतस्थिता ऋग्यजमाना: // 5 // (1) इतरावं युनक्ति / युञ्जन्त्यस्य / गायत्री / युञ्जयुञ्जन्त्यस्य // युञ्जन्त्यस्यकाम्म्याहरीविपक्षमारर्थे // शोणाधुष्मान / न्तिरथे अस्थाद्ध मे धि कस्याश्वमा काम्याकाम्यौ कामसंपादिनौ नोकोरथं वोटुंशक्तः / हरीहरि- तवर्णावश्वौ हरिणौवावेगवन्ती / विपक्षसा / विविधाः पक्षस: पक्षा: ययोस्तीविपक्षसी / विविध पक्षावस्थितौ / यहाविरितिशकुनिनाम / वेतेर्गति कर्मणः / वे: शकुनरिवपक्षीययोस्ती शोणा / शोणौशीणशब्दोत्रवर्ण वचन: / रत्तोवर्णोधूम भासः शोणइत्युच्यते। धृष्णुप्रसहनो (2) का. इतराश्च युञ्जन्त्यस्य ति / इतरान् तीनवाब थे युनक्ति / (2) का. अपो यात्वावगाढेषु व चयति यहात इति। चतुर्भिरश्वयुक्त रथमध्वर्यु यजमानावारुह्य तडागादिजलं गला जल प्रविष्ठ ष्वव षु जयमानं वाचति / शिवम् For Private And Personal