________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir ईशेईष्ट अम्यद्विपदः प्राणिजातस्य यशचतुष्यदः ईष्टेप्राणिजातस्य / तेस्मैकस्मै देवायप्रजापतये हविषाविधेम / विदधातिर्दानकर्मा हविरितिविभक्तिव्यत्ययोहितीयान्तः। हविर्दद्मः // 3 // उपयामगृहीतोसि प्रजापयेत्वां जुष्टं गृह्णामि / सादयति / एषते योनि: चन्द्रमास्ते महिविविधम // 3 // उपयामगृहीतोसि // प्प्रजापतयेत्त्वाजुष्टुंङ्ग / हाम्म्युषतयोनिप्रच्चन्द्रमास्तमहिमा // वस्तुगतौसम्बत्सरेमहिमास / / / म्बुभवयस्त'पृथुिझ्यामाग्नौमहिमासम्बभव्यस्तुनक्षत्रेषुचन्द्रमसिम हिमासम्बभवतस्म्मैतमहिम्नेप्पुजाप॑तयेदेवेश्याखाहा // 4 // [2] बुञ्जन्ति नमरुषञ्चरन्तुम्परिंतुस्त्युषः // रोचन्तेरोचनादिवि // 5 // मा / जुहोति यस्तेरात्रीसंवत्सरेपृथिव्यामग्नौचनक्षत्रेषुचन्द्रमसिच महिमाप्तवभूवतरमेतेमहि, म्नेप्रजापतयेदेवेभाः स्वाहा // 4 // (1) अग्युनक्ति / युञ्जन्तिनम् / अव त्रादित्य रत्तूयते . 8 (1) का. युनत्ये नं युञ्जन्ति नमिति अश्वं रथे युनक्ति / 129. For Private And Personal