________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir नृवाहसा। नृणाम्मनुष्याणां वोढारौ। 6 / (2) अपोयात्वावगाढेषुवाचयति / यहात: / वृहती अश्वदेवत्या / यत् यस्मात् वात: वात: वेगोश्व: अपः प्रति अगनौगन् अत्यधंगत: / प्रियाञ्च इन्द्रस्य तन्वं शरीरम् अगनौगन् अतो ब्रवीमि / एतम् अश्वम् हेस्तीत: अध्वर्यो। अनेनपथा येनगत: / पुन: अश्वम् आवर्तयासि आवर्तय आनय नोस्माकम् // 7 // (1) आगतमश्वम्महि / वाहसा // 6 // यहातः // वहातोपोऽअर्गनौगन्प्रियामिन्द्रस्यतु न्वम् // एतस्तोतग्नेनंपुथापुनुरप्रश्वमावर्त्तयासिन // 7 // ब्वस वस्त्वा // अन्तगायत्वेणुच्छन्दसारुहास्वाञ्जन्तुत्वैष्टुंभेनुच्छन्दसादि पौवावातापरिवक्ता आज्येनाभाञ्जयन्ति वसवस्त्वेतिप्रतिमन्त्रम् / वसवस्त्वाञ्जन्तु / निगद व्याख्यातम् / सौवर्णा न्मणीनेक शतमव केसरपुच्छेषुप्रवयन्तिपत्न्यः / भूर्भुवः स्वः / व्याख्या, तम् / अश्वायरात्रिहुतशेषं प्रयच्छति / लाजौन् शाचीन् / योयंलाजानां समूहोलाजीनित्युक्तः / (1) का. पायाय विमुक्तमश्वं महिषो वावाता परिबक्ताज्य नाभ्यञ्जन्ति पूर्वकायमध्यापरकायान्यथादेशं वसवस्वेति प्रतिमन्वम् / आयाय जल प्रदेशाहे वयजनमागत्यरथादिमुक्त मन महियाद्यास्तिमः पनी यथाक्रममखस्यपूर्वादिकानभ्य For Private And Personal