________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Granmandir यते स्पष्टमन्यत् // 8 // अथ सावित्रीणामिष्टीनाम् / तत्सवितुरित्यादिकाः षट्याज्यानुवाक्या: है रायस्वाहाशूकतायुस्वाहानिषण्णायस्वाहोत्थितायुस्वाहाजुवायुस्वार हावायुस्वाहाविवर्तमानायस्वाहाब्वित्तायुस्वाहाविधन्वानाय / स्वाहाबितायुस्वाहाशुश्रूषमाणायस्वाहांशृण्वतेस्वाहेक्षमाणाय / स्वाहेक्षुितायुस्खाहाबौक्षितायुस्वाहानिमेषायुस्खाहुावदत्तितस्म्मै स्वाहायत्पितितस्मीस्वाहावन्न्मूत्ररोतितस्म्मैस्वाहाकुर्खतेखा . हाकतायुस्वाहा // 8 // [2] तत्सवितु // तत्सवितुर्वरेण्ण्यम्भ करीतोति शूकारः। शूकतमस्यास्ति शूक्रतः। निषोदति निषीदन्। उत्तिष्ठते उस्थितः। जवते जवो वेगवान्। बलमस्थास्ति वलः। विवर्तते स विवर्तमानः। विवर्ततेस्मवित्तः। विधूनुते कम्पते स विधृन्वान / विध्यतेऽसौ विधूतः / श्रोतुमिच्छति शुथ षभाणः जस्म दृशां सन इति शानन्। शृणोति शृण्वन् ईक्षते स इक्षमाणः / दक्षते स्मति ईक्षितः / विशेषेण क्षितो वोक्षतः / निमिषति निमेषः। यत् किञ्चित् अत्ति तस्मै। यत् जलादिकं पिबति तस्मैपानकचें। यन्म व करोति तम्स मूवयते। करोति कुर्वन् / कृतमसगस्ति कृतः। तस्मै स्वाहेति सर्वत्र / For Private And Personal