________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsur Gyanmandir एकोनपञ्चाशत् / अश्वसाचेष्टितानि क्रियाश्चाबाभिधीयन्ते // 7 // यतेस्वाहा एतीतियन् तस्मै स्वाहानिविष्टायस्वाहोपविष्टायस्वाहासन्दितायस्वाहाबल्तुस्वा , हासौनायुस्वाहाशानायुस्वाहास्वर्पतुस्वाहाजाग्ग्रंतुस्वाहाकूजते / स्वाहाप्प्रर्बुवायुस्वाहाबिजम्भमाणायुस्वाहाबिवृत्तायुस्वाहासम्हां / नायुस्वाहोप॑स्त्थितायुस्वाहाय॑नायुस्वाहाप्प्राय॑णायुस्वाहा॥७॥खुते / स्वाहा॥* युतस्वाहाधावतुस्वाहोंडावायुस्वाहोद्रुतायुस्वाहाशूका प्रोथन् प्रोथ पर्यापणे / प्रकृष्टःमोथो घोणायस्य घोणा तु प्रोथमस्त्रियाम् / गन्धोऽस्यास्ति गन्धः / प्रातमाघ्राणमस्यास्ति प्रातः / निविशते निविष्टः। उपविशतीतापविष्ट / सम्यक् दितं ल नं खण्डनं यस्य स संदितः। वल्गतीति वल्गन्। पास्त:सावासीनः / शेतेऽसौ शयानः / स्वपिति स्वपन् / जाग्रतोति जाग्रत्। कूजतोति कृजन्। प्रकर्षण बुध्यते प्रबुद्धः / विजृम्भते विजम्नमाणः / चतीदोप्तो विशेषेण चतति विचूतः। संहानाय सङ्गतशरीराय। उपतिष्ठते उपस्थितः / अयतेऽयनः / प्रकृष्टमयते प्रायणः तस्मै स्वाहा। * धावतोति धावन्। उत् अधिको दावी गतिर्यस्य स उद्मावः / उत् अधिक द्रुतं यस्य स उद्दष्टुतः। शू इति For Private And Personal