________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir इदिपरमैश्वर्ये / परमैश्वर्ययुक्तः। नराशंसः नराअस्मिन्नासीनाःशंसन्तीतिनराशंसः विवरूथ.त्रि गृहः सदोहविर्हानाग्नौधैः / विलोक्यावात्रिएहः। यस्यच सरस्वत्याअस्विभ्याञ्चईयतेउद्यतेनीयतेरथः। सयज्ञः। रेतन रेतश्चअमृतञ्चरूपञ्च जनित्रजन्मच / इन्द्रायइन्द्रे इन्द्रस्यवेतिविभक्तिव्यत्ययः। कथंभूतोयत्नः। त्वष्टात्वक्षति: करोत्यर्थः / जगतःकर्ता / दधत्दधातु इन्द्रिऽइन्टोनराशसस्त्रिवरूथ सरस्वत्याश्श्विभ्यामीयतुरर्थः // रेतोनरू पमुमृतञ्जनियुमिन्द्रायत्त्वादधदिन्द्रियाणिब्वसुवनेवसुधेयस्यव्य न्तुबजे // 55 // देवोदुवै // देवोदवैर्बनस्पतिर्हिर्रगण्यपर्णोऽ शिश्वब्भ्यासरखत्यासुपिप्पलऽइन्द्रायपच्च्यतुमधु // ओजोनजूति याणिच। वसुवनइति व्याख्यातम् // 55 // देवीदेवैः। योदेवोवनस्पति:पः / देवैर्हिरण्यपर्णः यस्यदेवाहिरण्मयानिपर्णानि। रूपकोबालङ्कारः। यश्च अश्विभ्यांसरस्वत्याच सुपिप्पल: / अश्विनौसरखतीच यस्य वनस्पतेः फलानीत्यर्थ: / इन्द्रायइन्द्रार्थञ्च यः पच्चतेफलतिमधुमधुराणिफलानि / सवनस्पतिः ऋषभ:ऋषभशब्दः पूजावचन: / पूज्यः / जूतिः। जूतिर्जवते: / वेगवान् / ओज For Private And Personal