________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir श्वभामञ्च भामशब्दःक्रोधवचन: इन्द्रियाणिच न:अस्माकम् अस्मदोहयोश्चेतिवहुवचनम् दधत्दधातु। वसुवनेतिव्याख्यातम् // 56 // देवम्बहिः। यस्माद्देवम्वहि: वारितीनामउदकवतीनांवा वारिप्रभवानांवा वरतराणाम्वाओषधीनांसम्वन्धि / अध्वरेस्तोर्णम् अश्विभ्यामध्वयंभ्याम् ऊर्णमदाः अनुवमृदु / सरस्वत्याच / स्तीर्णमित्यनुवर्तते / तस्मात् स्थोनंसुखरूपम् हेइन्द्र ऋषुभोनभामुंबनस्पतिौदर्धदिन्द्रियाणिवसुवनेवसुधेयस्यव्य न्तुवज // 56 // टुवम्बर्हि // टुवम्बहिबारितीनामद्ध्वरेस्तौसम रिश्वब्भ्यामसम्मदासरस्वत्यास्योनमिन्द्रतुसदः // ईशायैमुन्न्युष्य जानम्बुर्हिोदधुरिन्द्रियव्वसुवने वसुधेयस्यव्यन्तुवज // 57 // टुवो तवसदःस्थानम् / किञ्च तस्मिन्सदसि। ईशायैईशिताय रैश्वर्यायमन्युक्रोधम् त्वाराजानम् इन्द्रियञ्च अश्विनौचसरस्वतीचवहिषादधुः / यहा ईशानायतवमन्युराजानमिन्द्रियञ्च / अश्विनौसरस्वतीच हविषादधुः। वसुवन इति व्याख्यानम् // 57 // देवोअग्निः / योदेवोअग्निः शिवम For Private And Personal