________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir दयसि हर्षयसि / हेवृषसक्तः / कयाचऊत्या केनवागमनेन स्तोटभ्य: दातु धनानि आभर आहरसि / लडथैलोट / तत्कथय / येनतथानुतिष्ठामः // 7 // इन्द्रोविश्वस्य हिपदाविराट / / योयंमहावीर इन्द्रादित्योवा कस्याधिष्ठात्रीदेवता। विश्वस्यजगत: राजतिदेदीप्यते ईष्ठ वा। तसाप्रसादात् / अस्माकम् अस्तुद्दिपदेशचतुष्पदे / विपदाञ्चतुष्पदांचेतिविभक्तिव्यत्ययः // 8 // शन्नोत्याभिप्प्रमन्दसेवृषन् // कयास्तोटब्भ्य आर्भर // 7 // इन्द्रोवि पूर्वस्य // राजति // शन्नोऽअस्तुद्दिपदेशञ्चतुष्प्पदे // 8 // शन्नौमि वशंचणाः शन्नोभवत्वर्यमा ॥शन्नऽइन्द्रो हुस्प्पतिः शन्नोब्बि गणुरुरुकुम: // 6 // शन्नोवातः॥ पवता शन्नस्तपतुसूटवः // मित्रः / द्वे अनुष्ट भौ / महावीरप्रसादात् आदौच / शंसुखरूप: नोस्माकंभवतु मित्रः / शंचनःवरुणःभवतु / शंचनःभवतुअर्यमाशंचनःइन्द्रःबृहस्पतिः / शंचनःविषणुःउरुक्रमःउमविस्तीर्णःकमोय सासउरुकुमः / शेषदर्शितयाब्याख्य यम् // 6 // शन्नः / शंसुखरूप: नोस्माकम् बातःअपरुषः अव्या For Private And Personal