________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir धिजनकश्च / पवताम् वातु / शंसुखरूपः अदहनःभेषजरूपश्च नोस्माकंतपतुसूर्यः / शन्नःसुखरूपश्चास्माकम् / पर्जन्यादेव: काशनिक्षाररहितंपवित्वमुदकम् भेषजकर्ट अभिवर्षतु / कानिक्रदत् / स्तनयित्न शब्दं कुर्वन // 10 // अहानिशम विपदागायत्री / अहानिदिवमाः शंसुखरूपा भवन्तु नोस्माकम् / शंसुखरूपा:रात्रीः प्रतिधौयताम प्रतिदधात्वस्मासुमहावीरः / शन्नई कनिक्क्रदेव पर्जन्योऽअभिवर्षतु // 10 // अहानिशम् // अहानिशम्भवन्तुनः शगत्त्री प्रतिधीयताम् // शन्नऽइन्द्राग्नी भवतामोभिः शन्नुऽइन्द्रावरुणागतहव्या // शन्नऽइन्द्रापूषणा व्वासातौशमिन्ट्रासोमा॑सुवितायुशंथ्यो // 11 // शन्न // शन्नौ शंसुखरूपौच इन्द्राग्नीभवताम् अवोभिःपालनैः सह / शन्नःसुखरूपौचास्माकम् इन्द्रावरुणा, इन्द्रावरुणो / रातहव्या दत्तहविष्कौभवताम् / शन्नःसुखरूपौचास्माकम् इन्द्रापूष्णौभवताम् शिवम् वाजसातौ अन्नसंभजनेनिमित्तभूते / शंसुखरूपौच इन्द्रासोमौभवताम् सुवितायसाधुगमनाय * साधुप्रसवायवा। शंयोः शमनायरोगाणाम यावनायष्टथक्करणायच भयानाम् // 11 // शन्नोदे है। For Private And Personal