________________ Shri Mahavain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsya Gyanmandir य. उपभोगार्थमित्यभिप्रायः / सोयंसविता हिरण्यहस्तः हिरण्यदानार्थहस्तौयस्यसतथोक्तः / रूपेणवास्तुतिः। असुरःरादाने असून्प्राणान्ददातीत्य सुरः। सुनीथः नौथास्तुतिः। कल्याणस्तुतिः / 3 सुमडीक:साधुसुखयिता। स्ववान आत्मीयज्ञातिधनवचनः स्वशब्दः / यातुआयातु / अाअवीगञ्च नःअस्भनभिमुखः // 26 // येतेपन्थाः / येतेतवपन्थाः पन्थानइतिवचनव्यत्ययः / हेसवितः हेव प्रतिटोषङ्गणान: // 26 // येते // येतुपन्थाङसवितापूर्व्यासों रणव मुक्तताऽअन्तरिक्षे // तेभिन्नॊऽअयपथिभिः सुगंभौरक्षांच नोऽअधिचब्रूहिदेव // 27 // उभार्पिबतम् // उभार्पिबतमश्वि पूर्व्यासः पूर्वेष्वपिकालेषुभवाः / अरेणवः अपांशुलाः / सुकृता:साधुकृता: धावा / अन्तरिक्ष तेभिः तैः नःअस्मान् अद्यनयेतिशेषः / पथिभिः सुगभिः साधुगमनैः अन्नपानप्रभूतैर्गच्छत: शिवम् रक्षाच रक्षच नःअस्मान् / अधिचब्रूहि / अङ्गीकृत्यचहि / यथाएतेअम्मदीयाइति / यद्दा यदस्माकं हितंपथ्यं तदधिब्रूहि उपदिश हेदेवदानागुणयुक्त // 27 // उमापिवतम्। आश्विन्य For Private And Personal