________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir 8 स्तिस्रः एकागायत्रीद्वेलिष्ट भी। उभौसोमंपिवतम् हेअश्विनौ / पौत्वाचसोमम् उभावपि नःअर स्मभ्यम् शर्मशरणं प्रयच्छतम्दत्तम्। किञ्च अविट्रियाभिः दृबिदारणे अविदीर्णाभिः अनवख ण्डिताभिः अतिभिरवनैः रक्षतमितिशेषः // 28 // अप्पस्वतीम् / अपइतिकर्मनाम कर्मवतीम 3 हेअखिनौ वाचम् अस्मेअस्माकम कृतंकुरुतम् / किञ्च नःअस्माकम् हेदसौदर्शनीयो हेवृषहै णौवर्षितारौ युवानावित्यर्थः / मनीषांमनसःसंबन्धिनौमिच्छांच / अप्नस्वतीमेवकृतम् / कस्मात्पु नोभानुशर्मयच्छतम् // अविद्रियाभिरुतिभिः // 28 // अप्नंस्वतीम शिश्वना // अप्नवतीमश्विनावाचमुस्म्मकृतन्नौदलावषाणामनी पाम् // अद्युत्येवंसुनिलयेवांवृधेर्चनोभवतुंब्वाजसातौ // 26 // भिरक्तुभिः // हाभिरभिड परिपातमुस्म्मानरिष्टेभिरश्श्विना नरहमेवंत्रवीमि / यतःप्रत्येअवसे / द्यतेभवमवसमन्नत्यम् / तादागतं कण्यं नभवति अतएवमुच्यते / अटूात्ये अन्नेनिमित्तभूते / निह्वयेवाम्आयामियुवाम् / आगत्यच / वृधर्वईनायच न:अस्माकम्भवतम् / वाजसातौ वाजसंभजननिमित्तभूते संग्रामेच यज्ञेवावईनायैवभवतम् // 26 // टूाभिरक्तुभिः / द्युभिरहोभिः कारणभूतैः अनुभिः अक्तुरात्रिः रात्रिभिश्च कारणभूताभिः / For Private And Personal