________________ Shri Mahay Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsug Gyanmandir हिरण्यसदृशाक्षः / अमृतदृष्टिा सवितादेव: आअगात्आगतु / किंकुर्वन्नित्यताह / दधत्स्थापयन् रत्नानिरत्नमयानि धनानि / दाशुषेहवौषि दत्तवतेयजमानाय / वार्याणिवरणीयानि // 24 // हिरण्यपाणिःसविता। सुवर्णपाणिः सविता। विचर्षणिः विविधयष्टा कृताकृतप्रत्यवेक्षकः / उभेद्यावापृथिवी अन्तःअधिकरणश्रुतेर्योग्यक्रियायाअधधाहारः / मध्येस्थितः ईयतेएतियदा / अथतदा अपामौवांवाधते अमौवांव्याधिम् / वेति विगतिकर्मा / गच्छति सूर्यसूर्यरूपमवस्थाय। वितादेवऽआगाधनादाशुषेवा-णि // 24 // हिरण्यपाणिस विता // विचर्षणिरुभेद्यावापृथिवीऽअन्तर्रायते // अपामौवाम्बाधत बेतिसूर्यमुभिकृष्मोनुरजमाद्यामृणोति ॥२५॥हिरण्यहस्तोऽअसुर / सुनीथः सुमृडोक स्वायात्त्वाङ्॥ अपुसेधन्वक्षसोवातुधानानस्त्या ततोस्तमनकाले। अभिकृष्ण नरजसाद्याटणोति / अभिमृणोतिअभिव्याप्नोतिकृष्णो नरजसातमोलक्षणेन। द्यायलोकम् // 25 // हिरण्यहस्तः / द्वितीयोईर्च:प्रथमव्याख्यायतेसामर्थ्यात् / य:अपसेधन अपगमयन् रक्षसःयातुधानाचप्रमुखकारकान् / अस्थात्उदस्यात् / देव: प्रतिदोषंगणानः / श्रुतिस्मृतिविहितधर्मपराङ्मुखानां यावन्तोदोषास्तावतःस्तुवन उच्चारयन् गणयन For Private And Personal