________________ Shri Mahay Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsur, Gyanmandir पठ्यते अन्तर्भावितण्यर्थश्चगृह्यते / अभिगमयदेहीत्यर्थः / एवंदानप्रवृत्तत्त्वांकश्चित्यतिवध्नीयादित्य। तआह / माचत्त्वाम् आतनत् / तनोति:प्रतिवन्धार्थ: / प्रतिवधातु कुतस्त्वमेवमुच्यसइतिचेत् / ईशिषेवोर्यस्य यतस्त्वं स्वकीयस्थवीरकर्मगा: ईशिषेईश्वरीयस्त्वमित्यभिप्रायः / किञ्चउभयेभ्यः / / प्रचिकित्सउभयलोकप्राप्त्यर्थ व्याधापगमंकुर्वित्यभिप्रायः / गविष्टौ गोशब्देनानदालोकोभिप्रेतः / र स्वर्गेषणायाविषयभृतायाम् अस्मान् प्रचिकित्स। देवंमनःप्राप्य लब्धधना अरोगाश्च यथासोमरायोभाग सहसावन्नुभियुंड्य // मात्त्वातनुदौशिघकोयं स्यो। भयेभ्युप्पचिकित्सागविष्टौ // 23 // अष्टौञ्चि // अष्टोव्यक्खा कुकुर्भः पृथिव्यास्त्रीधन्युयोजनासप्तसिन्धून् // हिरण्याक्षस म्वगंयास्यामस्तथाकुर्वितिवाक्यार्थः // 23 // अष्टौव्यख्यत् / चतस्रःसाविल्यः द्वितीयाजगतीविष्टE भोन्याः / य:अष्टौव्यख्यत् प्रकाशितवान्काकुभःदिश: / चतस्रोदिश: चतस्रोवान्तरदिशः / पृथिव्याः शिवम , संबधिनीः / स्त्रीधन्व / त्रीणिधन्वानि इतिशब्दसमाधिः / धन्वत्यन्तरिक्षनाम तदुपलक्षितावितई रावपिलोको एह्यते / छवि गोयान्तीतियथा / यश्च त्वौन्लोकाव्यख्यत् / यश्चयोजनान् योजनगव्यतिक्रोशादौन मानविशेषाव्यख्यत् / यश्चसप्तसिन्धून् यश्चसप्तसमुद्रान् व्यख्यत् / सोयंहिरण्याक्षः For Private And Personal