________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir साधुम / सभेयम् सभामर्हतिसभेयस्तम् / पिटश्रवणम् पितुरनुशासनेचस्थितम् विनीतमित्यर्थः / / * यःयजमान:ददाशत्अमेसोमायहविः तस्मैसोमोधेन्वादौन्ददातीत्यभिसंवन्धः // 21 // त्वमिमाः। / हेसोम त्वम् इमा:ओषधीः विश्वा:सर्वाः अजनयः जनितवानसि त्वम् अप:अजनयः / त्वञ्चहै गा:अजनयः / त्वम्ाततन्थ आततवानसि उठविस्तीर्णमन्तरिक्षम् / त्वज्योतिषावितमोववर्त्य / बन्तमाशुसोमोडोरङ्गम्मण्यन्ददाति // सादन्यबिटुत्थासभेयं सम्पतृिश्श्रवणुंथ्योददाशदस्म्मै // 21 // त्वमिमा: // त्वमिमाऽओषधी सोमविश्वास्त्वमुपोऽअजनयुस्त्वङ्गा: // त्वमातिन्थोवन्तरिक्षन्त्व। ज्योतिषावितमौव्ववर्ण // 22 // देवेनन // देवेननोमनसादेव विटणोषितमः / त्वमेवादित्यात्मनातमोपनयसि / सर्वात्मत्वेनस्तुतिः // 22 // देवेननः / देवेनेतिप्राप्ते तदितलोपश्चान्दसः / देवेनमनसामहन:अस्मभ्यम् / रायोभागन्धनस्यभागम् / सहम्शव्दःबलवचन: सान्तः तत्र अकारागमछान्दसः / हेसहखन् अभियुध्य / युध्यतिर्गत्यर्थानांमध्ये For Private And Personal