________________ Shri Mahay Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsur Gyanmandir आहबनीयाख्ये आहुतयःहोव्यन्ते / अतश्चआयाहि // 16 // अषाढंयुत्सु / अषाढम्असोढम / युत्सुयुद्धेषु। पृतनासुसैन्येषु / पग्रिम् / पृपालनपुरणयोरित्यस्यैतद्रूपं नतुप्रापूरणइत्यस्य / पप्रिंपालनशीलम् / स्वर्षाम्वबिंसनोतिसतथातम् | अप्साम्अपःसनोतिसंभजते सतथातम्जनस्थगोपाम् / वलस्यगोप्तारम् / भरेषुजाम् / जयतेरेतद्रूपंनतुजानतेः। संग्रामेषुजतारम् / सुक्षिवाणः समिधानेऽअग्नौ // 16 // अोढंग्युत्सु // पृतनासुपप्रिस्तु, मुप्प्सांबुजनस्यगोपाम् // भुरेषजासुक्षुितिठ-सुप्रश्रवसञ्जयन्तु / न्त्वाम मदेमसोम // 20 // [10] सोमोधेनुम् // सोमौधेनुन्सोमोऽत्र तिम / सुनिवासम् / श्रबसम्कल्याणकर्मकर्तृत्वेनप्रसिद्धम् / जयन्तत्वाम्अनुमदेम। मदेर्मोदनार्ट६ स्यग्रहणम / परसैन्यानिजयन्त त्वांदृष्ट्वा उत्माद्यन्ते तत्दृष्टाप्रहृष्टाःस्थाम हेसोम // 20 // सोमौधनुम् / सोमःधेनुन्ददाति। सोमएवअर्वग्तमश्वम् आशुम्शीघ्रगतिंददाति / सोमएवचवीरंपुत्रम् कर्मण्यम्कर्मणिसा ददाति। तमेवविशिष्टि। सादन्यसदनसाधुम् / विदथ्यं विदथेयरे For Private And Personal