________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir शेषः। एवमर्यग्णः सवितुर्भगस्यच वाक्यानिअविशेषात् // 20 // आसुते / तृतीयःपादः प्रथमंव्याख्यायते / यसोमम रसानदौरसतेः शब्दकर्मणः / दधीतधारयति नापकण्ठेहि सोमोजायते / वृषभंवर्षितारम् आसुतेसिञ्चत आसिञ्चत ग्रहपात्रेषुचमसेषु सोमंहेक्टत्विजः / सुतेअभिषुतेसति सोमे / कथंभूतम् श्रियम् श्रियोहेतुभूतम् / रोदस्योरमिश्रियम् द्यावापृथिव्योरधिअर्थमा // सुवातिसविताभगः // 20 // आसुतेसिञ्चतुरिश्रय रोट स्योरभिरिश्रयम् // रसादधीतवृषभम् // तम्प्रत्कथायब्वेनः // 21 // आतिष्ठठन्तुम्परि // आतिष्ठठन्तुम्परिविवेऽअभूषञ्छियोव्वसान गतथियम् ब्रह्माण्डव्यापिनौहिसोमश्रीः तम्प्रत्नथायंवेनः इति प्रतीकेउक्तं // 21 // आतिष्ठन्तम् / त्रिष्टुप् / इन्द्रस्यात्वदृष्टिकर्मोच्यते ग्रीष्मान्तेमधामस्थाने आतिछन्तम् इन्द्रम्पयंभूषन् परिरक्षि- शिवम् तवन्त: विश्वेसर्वेदेवा मधामकादेवगणाः / थियोवसानश्चरतिस्वरोचिः सतुमधामस्थानः सर्वेषांदेवगणानांश्रियः आच्छादयन् स्वेच्छयाचरति / स्वरोचिःअपराधीनदीप्तिः तृतीयःपादश्चतुर्था For Private And Personal