________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir व्याख्यायते तच्छब्दयोगात् / पविश्वरूपो पमृतानितस्थौ / यत् पातस्थौविश्वरूपः इन्द्रः अमृतानि उदकानि उदकेषु पातयितव्येषु / महत् तत्वष्णःवर्षितः असुरसाप्रज्ञानवत: नाम / नमनम्प्रतीभावः // 22 // प्रवः / विष्टुप् / हेऋत्विजः / प्रार्च / प्रार्चत / वायूयम् स्तुतीः। महे इन्द्र* विशेषणमेतत् / महते / पन्धसःअन्नसा दावे इतिवाक्यशेषः / मन्दमानायस्तूयमानाय मोदमानाई पच्चरतिखरोंचि // महत्तइष्राणोऽअसुरस्युनामाबिश्वरूपोऽअमृता नितस्त्थौ // 22 // प्रवः॥ प्रवोमुहेमन्दमानायान्धुसोच्चाविश्वान रायविश्वाभुवै // इन्द्रस्युवस्यसुमखु सहीमहिश्श्शोनुम्म्णउच / है रोदसीसपर्यतः // 23 // बुहन्नित् // बृहन्निदिध्मऽएषाम्भूरि , यवा। विवानरायसर्वभूताय। विश्वाभुवेसर्वव्यापिने किञ्च / इन्द्रसायसा सुमखंसाधुयनम् / सहावलं च महिमहच्चश्रवः श्रवणीयञ्च यशः / नम्णञ्चधनञ्च नृन्नमयतीतिम्णम् / रोदसीद्यावाप्रथिव्यौ सपर्यत: परिचर्यतः / तसाचन्द्रसा प्रार्चतस्तुतीरित्यनुषङ्गः // 23 // हन्नित् / द्वेगायत्रो अन्त्यःपादः प्रथमव्याख्यायते यच्छब्दयी गात् / येषामिन्द्रो युवा सर्वकर्मसुदक्षः सखा। तेषा 158. For Private And Personal