________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir तदुक्तम् / तोनगाव: तर्यवगाव: नक्षन्नृतंजरितारस्तइन्द्र / नक्षम् नक्षतिर्व्याप्तिकर्माएवमने नप्रकारेण नक्षन्व्याप्नुवन्ति ऋतंयन्तम् / जरितार:स्तोतारः तेतव हेइन्द्र / एतत्ज्ञात्वा / वाहिवायुर्ननियुतोनोअछ / अछअभियाहि / आयाहि न:अस्मान् बायुर्ननियुत: वायुर्यथानियुतः अश्वान्याति / त्वहि / हियस्मात् / पुनस्त्वमेवमुच्यसे / यस्त्वं धीभिः स्वकीयाभिबुद्धिभिः दयसेददासि / विविधवाजान्अन्नानि // 18 // गावउप / तिखोगायल्यः / दक्षिणालक्षणागावउच्यन्ते / इन्द्र // याहिब्वायुननियुतोनोऽअच्छावाहिधीभियंसेञ्चिवा जान्॥१८॥गावऽउप। गावाउपावतातम्मुहीयुज्ज्ञस्य॑गप्प्सुर्दा उभाकपर्णाहिरण्यया // 16 // बय // सूगाउदितनागामित्वोऽ हेगाव: उपावतउपगच्छुत दक्षिणामार्गेणअवतप्रति / अवतमितिकूपनाम / सचानचत्वाल तदन्तरेरणहि गवांसंचारः। कोहेतुरागमन इतिचेत् / महीयत्तस्यरसुदा। महीमहत्यःयत्तस्थरप्सुदा दानंवर्तते। यतश्चभवतीनाम् उभौकीहिरण्मयोकृती। दानार्थमेव अतउपावतेतिसंवन्धः // 16 // यदद्य / यत्कर्मअद्यअस्मिन्धवि सूरउदिते उगतेअनागा: अनपराधोमित्रः सुवातिप्रसौति तत्कर्मप्रयादिति For Private And Personal