________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuranmandir स्तदुत्थ्यस्ततौयमहर्भवति तस्य सौर्यागृहाभवन्ति सौर्य:पुरोरुच: / वैश्वदेवश्चतुर्थमहर्भवति तसा वैश्वदेवागहाभबन्तिविश्वदेव्यःपुरोरुच इति / यएतस्त्रयोन वाका अनारम्याधीताः / एताश्चपु-ॐ / रोरुचो यच्छन्दस्काः प्रकृतिदृष्टा स्तच्छन्दस्का इहापिप्राथोदृश्यन्तेअन्त्यमनुवाकंबर्जयित्वा / अस्या* जरासः / ऐन्द्रवायवसा हे पुरोमची / असायजमानसा अजरासःजरारहिताः / दमांगृहाणाम् अरित्ना:अरणाः / नाबामिवकेनिपाता: / यहादमांदमनीयानां रक्षसाम्अरणास्तारकाः अग्नयः पावका // श्वितीचर्य: प्रवाचासौभुरण्यकोचनुर्षदोब्बा यवोनसोमा // 1 // हर्रयोधूमकेतव // हरयोधूमकेतवोवातंजू अर्चमामः अर्चन्पूजनीयोधूमोयेषांतेअर्चडमासः / पूज्यधूमाः पाबका:पावयितारश्च अग्नयोभवन्तु / / अस्यच पिवतीचयः श्वेतत्वप्रचयकारिणः / श्वात्रास:वाचशब्दःक्षिप्रवचन: क्षिप्रकर्माणः / भुर ण्य वामतीरः वनसदःरेफउपजन: / वनमुदकन्तवसन्नाउदकाभिषताइत्यर्थः / वायवोन वायवइ। वोहीपयितारः गृहरक्षमाणा: सोमा:सन्तु / यद्दा सर्वाण्यरण्यग्निविशेषणाानि / श्वितीचयः श्वेतत्वमंचनाः / वायवदूवखात्रास: क्षिप्रगमनाः / वनर्षदीवनसदः / * बनसदोवेटोरफेगोतिप्रातिशाख्यसवेगरेफागमः / सोमाइवयजमानेष्टदाः / समानमितरत् // 1 // हरयोधमकेतवः / * वनसदोऽवेटोरेफेण / वनशब्दःसदशब्द प्रत्ययरेफेणव्यवधीयतेसचेदनशब्दोबेट शब्दास्परोनति प्रा०प०३ / सू०४८॥ For Private And Personal