________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir थियमुपजीवताम् / मयिच देगाः दधतु यापया बिग्म् उत्तमाम् ययाहं सर्वजनभोग्य भामि / तस्यैतेखा हा / यात्वमेवं सर्वजन रभिलष्यसे तस्यैश्थिय तेतुभन स्वाहासहुतमस्तु / अप्राप्यच मेधांयियंच नयता:सिधान्तीत्य षसंवन्धः // 16 // इतिउबटकृतौमंत्रभाष्ये द्वात्रिंशत्तमोध्यायः / / 3 // ताम् // मर्यिदेवादधतुश्थियुमत्तमान्तस्यैतेस्वाहा // 16 // [6] // 2 // इतिसंहितायांद्वात्रिंशोऽध्यायः // 32 // * अस्थाजरांस // अस्याजरांसोदुमारित्वोऽअचमासोऽ 6 (1) इतउतरं सप्तदशका: पुरोरुगाना अन्मिनध्यायेपठ्यते / तत्रसार्वमेधिकानां चतुर्णामहांच त्वार आद्याःपुरोरुच इत्य वमतेविदुः / यथास्याग्निष्टदग्नि ष्टोमः प्रथममहर्भवति तस्याग्नेयार ग्रहाभवन्ति आग्नेया:पुरोरुचइति / एवमिन्द्रस्तदुत्थो द्वितीयमहर्भवन्ति ऐन्द्राःपरोरुचः / सूर्य (1 सर्वमेधेऽग्निष्टोमसंस्थ ऽग्निष्ट त्मज्ञ प्रथमेऽहनि अस्थाजरास इत्याद्या महो अग्ने इत्यन्ता:सप्तदश ऋचोऽग्निदेवता: पुरोरुचोभवन्ति / पुरोरुक्शब्द न ऋण पा ग्रहणमन्त्रा उच्यन्त न यजूरूपाः ऋगधि पुरोरुगिति श्रुतः / * अस्थाजरासः सप्तदशापश्चि हादश विश्वाटचतुदशप्रवाहजएकादशवायु प्रवोरयापञ्चदशकावानस्त्रयोदशसप्तसप्तनवतिः। For Private And Personal