________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir रेणअलङ्कृताः / शुक्रा: शोचिष्मन्तः पयस्वन्तः पयसासंयुक्ताः अमृताः अमृतकल्या: प्रस्थिताः होमाभिमुखीभूता: वः युष्मत्संवन्ध न / इत्यध्वर्युविषयम् / मधुश्चुत: मधुस्रवाः मधुक्षरणाः तानेतान्मोमान् अश्विनौचसरस्वतीच इन्द्रश्चसुत्रामा। साधुत्राणः ब्रबहाजुषताम् जुषित्वाच / / सोम्पंसोममयम्मधु पिवन्तुच मदन्तुच व्यन्तुच / त्वमपि हेमनुषाहीतर्यज // 42 // (1) होतायक्षदखि खुतीन्द्रसुत्वामाबृत्वहाजुषन्तामोम्म्यम्मधुपिबन्तुमर्दन्तुव्यन्तु / होतुर्वज // 42 // होतावक्षशिलवनौच्छागस्य // हुविषुऽामि यमंड्युतोमेदाउदृतम्पुराहेषोभ्य पुरापौरुषेय्यागुमोघस्तान्नुनवासे / नौछागस्य / प्रेषः। होतायजतु। अश्विनौशागस्य छागाङ्गस्यतावश्विनौछागसम्वन्धिनः हविषः आत्ताम् / अदभक्षणे / अभक्षयताम् भक्षितवन्तौ। अद्यअस्मिन्द्यवि / मध्यतोमेदउगतम उदरमधातोवपालक्षणम्मेद: उद्धृतम् हृग्रहोर्भः छन्दसिहसप्रतिभकारः / पुराई षोभ्य: पूर्वमसुररक्षोभ्यः (1) का हविषामत्तरे यथालिङ्गम् चतुर्था प्रषादग्रे पठयमाना होता यक्षदखि नौ छागस्य हविष इत्याद्यास्त्रयो यथालिङ्गमाश्विनादिहविर्यागानाषा इत्यर्थः For Private And Personal