________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir क्षत्सरस्वतीमेषस्य / जुषतामित्येकवचनविशेष: / होतायक्षदिन्द्रमृषभस्य / सममन्यत् // 4 // (1) होतायक्षदश्विनौ सरस्वतीम् / ग्रहाणांप्रेषः / दैव्योहोतायजतु अश्विनौचसरस्वतौञ्च इन्द्रच्चसुत्रामाणम् एवं होतारमुत्का अथेदानीमध्वर्युनाह / हेअध्वर्यवः इमेसोमाः सुरामाणः मुरशिवनौसरस्वतीमिन्द्र सुत्त्राणिमिमेसोमा॑सुरामाणुश्छागैन्नमुषे / ऋषभैसुताशप्पन्नतोकमभिर्खामहस्वन्तोमदामा रेणुपरिष्कृत ताशुका पय॑स्वन्तोमृता प्ररित्यतावोमधुप्रच्चुतस्तानुपिशवनासर मणीयाः सुरावन्नीवासुरामयावा / छागैर्नमेषैः ऋषभः सुताः / नकारा: सर्वेसमुच्चयार्थीयाः / छांगैश्च मेषैश्च ऋषभैश्च सुताअभिषुता: समर्थीकृताः / शष्यैश्च तोक्मभिश्च लाजैश्च महस्वन्तः महाभाग्ययुक्ताः महातर्पणीयाः। मासरणपरिष्कृताः। संपर्युपेभ्य: करोतोभूषणेसुट् / मास(१) का० ग्रहाणां चतुर्थः / होता यज्ञश्विनौ सरस्वतीमिन्द्रमिति चतुर्थों ग्रहाणां प्रपः / होता यक्षदश्विनी सरस्वती सुष्ठ रक्षितारमिन्द्रच्च यक्षत् यजतु। होतारमुकाध्व! नाह हे अध्वर्यवः / For Private And Personal