________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir यज्ञद्देष्ट्भयोवा / पुराचपौरुषेय्याराभः पुरुषार्थम् गृह्यतेति पौरुषेयौगृप तस्याः पौरुषेय्यागृभः दूडायाइत्यर्थः / नहिवपायागे इडाविद्यते / यावेवम् वपाहविष आत्तान्ताविदानीम् घस्ताम्मक्षय* ताम् अङ्गानांस्वमंशभूतमितिशेषः विशेषणैर्विशेषासाधाहारः / नूनन्निश्चयेन / किम्भूतानामङ्गानाम् घासग्रासे अजाणाम् अवदात्तानाम् घासयैरजित्तं खेच्छयाघासवायान्यजराणिस्युः / यवसप्रऽअज्ञाणांव्यवसप्पथमाना सुमत्क्षराणा शतरुड़ियाणामग्ग्नि षष्वात्तानाम्पोवोपवसनानाम्पाश्र्वत श्रोणित शितामुत ऽउत्सादु / थमानां यवसानामन्नानां यानिप्रथमानिमन्वैः संस्कृतत्त्वात् / एतदैपरममन्नाद्यं यन्मांसमितिश्रुति:।। सुमत्क्षराणाम सुमत्स्वयमित्यर्थः / स्वयमेवयानिक्षरन्तिअदितानि। शत्तरुद्रियाणाम् वहुस्तुतीनाम् रुद्रदृतिहि स्तोटनामसुपठितम् रुद्रसास्तोतुरिमारुद्रियास्तुतयः / वहुशोवारुद्राणाम् अग्निष्वात्तानाम् अग्निनासाधुपाकार्थमासादितानाम् अग्निनामुसृतानामित्यर्थः / पौवोपवसना नाम् पौवशब्दः स्थूलवचन: / पौवभिः स्थूलैरुपोषितं यरवदानैः स्थूलानामुपवसनम् समीप 123. For Private And Personal