________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir पुरुषम्पशुम् / देवाइन्द्रादयः यथायज्ञपुरुषमेधाख्यं विस्तारयन्तः पुरुषंपशुम् अवघ्नन्हतवन्तः / अस्यपुरुषमेधयज्ञस्य सप्तमुद्रा:परिधय:आसन् / भारतेहिवर्षेयागः प्रवर्तते / त्रि:सप्तछन्दांसि गायल्यादीनि समिधःकृताः / आ मयागेपरिधिशब्द न पृथिव्याप स्तेजो वायु राकाशं मनो बुद्धिरित्य ते परिधयःकल्यन्ते त्रिःसप्तसमिधः / पञ्चमहाभूतानिपृथिव्यादीनि पञ्चतन्माला६१८ णिरूपादीनि। पञ्चबुद्दीन्द्रियाणि श्रोत्रादीनि / पञ्चकर्मेन्द्रियाणिपाण्यादीनिमनश्च एता: विमा तसमिधःकल्पयन्ति / तथादेवादीयमानानानेनयोगिन: समाध्याख्ययन तन्वानाबिस्तायन्तः / यकृता॥दुवाया जन्तन्न्वानाऽअर्बनुन्न्पुरुषम्पुशुम्॥१५॥बुज्ने नयुतम् // बुनियज्ज्ञमयजन्तदेवास्तानिधर्माणिप्प्रथमान्न्न्या * पुरुषं ज्ञानं पुरुष मेधपशुरूपेणावस्थितम् अव भन्अगृह्णन // 15 // यजनयतम् / यत्तेनयजम्यजन्त / देवाः / तानिधर्माणिप्रथमानिआसन् / तेहनाकम् / महिमानःसचन्तयचन: पर्वसाध्या:सन्तिदेवाः / यथाइन्द्रादयोदेवा: यत्ते नज्योतिष्टामाख्येन यत्तपरुषवासुदेवम् विधि8 नायजन्त / यतःतानियजनरूपाणिधर्माणि प्रथमानिआसन् / तेहमहाभाग्ययुक्ताःनाकंस- - चन्त वर्गसेवन्ते / यत्नपूर्वसाध्याः प्रथमेमुरा:सन्तिविद्यन्तेदेवाः तेजसादेदीप्यमानाः / एवंयो 618 For Private And Personal