________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir गिनोपिदीपना वायत्तेन समाधिनानारायणास्यज्ञानरूपम् अयजन्तयत: तानिसमाधिरूपाणि धर्माणि प्रथमान्यासन / तेतुनाकं सनकादीनांस्थानंगच्छन्ति / येतयोगिनीमहिमान: जम्मा न्तनिर्धतगुणा:शुदधाः तेनारायणाख्य पुरुषमाविशन्ति मुक्तिगच्छन्तीत्यर्थः // 16 // अभ्यःसंभृतः। अद्भ्यःसंभृत: पृथिव्यैरसात् चविश्वकर्मण: सम्अवर्ततअग्रे। तस्यत्वष्टा विदसन् // तेहुनाकम्महिमानः सचन्तयत्पूर्वसाड्या? सन्तिदे / वा // 16 // [ 16 ] अद्भाः सम्भृतः // पृथिव्यैरसांच्चबिश्वकम्मै या समवर्तताग्ने // तस्यत्त्वष्टानिदधद्रूपमैतितन्मस्यदेव त्वमाजानुमाग्रे // 17 // वेदाहम्॥ब्बेदाहमेतम्पुरुषम्महामान्त दिर धरूपम् एतितन्मय॑म्य देवत्वम आजानम अग्रे। त्वष्टाप्रजापतिब्रह्मा यएमेकांशभूतं षिदर धकतवान् तदेवमर्त्यस्य मर्यभूलोकदेवत्वंप्रभुत्वम् अाजानमाप्तमित्यर्थः / किंभूतोस। अयःसकाशात् संभृतःपिण्डीभूतः पृथिव्याःरसात्च / विश्वकर्मगा: अग्रेप्रथमत: समवर्तत / संयोगरूपेणकृतः / तस्यैवनान्यस्य तदेवकारणान्म]प्राप्तवान् सतुपालनायदानवादि विनाशनायेति // 17 // वेदाहम् वेदअहम् एतम्पुरुषम् महान म्ादित्यवर्गम् तमसःपरस्तात् / तम्एबविदित्वा 155. For Private And Personal