________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir यानाभिःतदेवान्तरिक्षन्नमः / याद्यौःतत्शीर्षशिरः। समवर्ततेतिकल्पितम् / पादौभूमिरेव / श्रोत्र श्रवणोदिशः / श्रोत्रवयवाःयस्माद्दिशः ब्रह्मणोजाता: तथैवसर्वान् लोकान् पुरुषस्यावयव. भूतान् अकल्पयदिति // 13 // यत्पुरुषेण / यत्पुरुषेण हविषा.देवा: यत्तम्त न्वत / वसन्तः / अस्यासीत् आज्यम् ग्रीष्मःइध्मः शरतहविः / कथमन्ने नाधिरोहति / यत्यस्मात्कारणात् / / दिशुद्ध श्रोत्रात्तालोका / / ऽग्रंकल्प्पयन् // 13 // वत्पुरुषेण // हुविदिवासुज्तमतन्न्वत // बसन्तोस्यामोदाज्यद्रोम्मदुधम शुरडविः // 14 // सप्तास्यासन्॥ सुप्तास्सासन्न्परिधरस्मितसमि पुरुषेण हविषा हविर्भूतेन देवाइन्द्रादयः यथायज्ञम् अतन्वत विस्तारितवन्तः / तथायोगिनीपिपुरुषेणैवामृतभूतेन दौपितेनात्मना आत्मयत्तंसमधिकृतवन्तः / अत्रयत्नेवसन्तः आज्यमासीत् ग्रीष्मःइध्मः शरडविरिति / इतरयागेवसन्तशब्देन सात्विकोगुग्णउच्यते ग्रीष्मशब्देनराजसः / शरच्छब्देनतामस: / त्वयोहिगुणा स्तनात्मययोगिनोजुहृतीति // 14 // सप्तास्यासन् / सप्तअस्यासन् परिधयः निःसप्तसमिधःकृताः / देवा:यत्यतम् / तन्वाना:अवघ्नन् For Private And Personal