________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir तंपदे गोः गन्तुर्मण्डलस्य / एवंद्य लोकावस्थितस्यतवाहं रूपमपश्यम् / अथपुन: पृथिवीस्थितस्य यदातेतवर्मोतामनुष्यः भोगम् बाहनादिकम् अनुआनट अनुयाप्नोत् आत्इत् इतिपादपूरणार्थों तदाग्रसिष्ठः ग्रसुअदने / ग्रसितमः अतिशयेनभक्षयितासन् ओषधी: अजागः गृह्णासिगिरसिवा। अन्योहिवाहितचलितुमपिनशक्नोति त्वंवीर्यवत्तरोसीतिभावः // 18 // अनुत्वा। अनुइतिपरभावमानुडादिद्ग्रसि'ष्ठऽओषधीरजीगढ़ // 18 // अनुत्वा // अनुत्त्वारथोऽ अनुमोऽअर्बुन्ननुगावोनुभगः कुनीनाम् // अनुवातासुस्तव॑स् / वख्यमौयुरद वार्ममिरेवीय॑न्ते // 16 // हिरगण्यशृङ्गोयः॥ हिर चष्टे / हेअर्वन यस्यसुकृतिनोगृहत्वञ्चेष्टर्मतस्याहेत्वामनुरथः त्वामनुमर्योमनुष्यः त्वामनुभगः 4 सौभाग्यकनीनांकन्यकानाम् / ततेपदार्थाभवन्तीत्यर्थः किंच / वातासः पुरुषसंघा अपितवसख्यसखिभावमन्वीयुः। किमन्यवहुवदामः / अनुदेवाममिरेवीर्यन्ते अनुममिरेअनुमितवन्तः देवावीयंवौरकम तेतव / अचिन्त्यशक्तिस्त्वमसौत्यभिप्रायः // 16 / हिरण्यशृङ्गः। हिरण्यं शृङ्ग स्थानीयम 150. For Private And Personal