________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir र स्पेति हिरण्यशृङ्गः / अयोअस्यपादाः यस्यचासाअयः अयइतिसर्वेषांरजतादीनामुपलक्षणम पादा- अ इत्यवयवानाम् / रजतादिविशिष्टाअवयवा: / मनोजवाःमनोवेगयुक्ता: / यस्माञ्चअवर:कनिष्टःइन्द्रः o आसीत्अभवत् / वायुरूपणाश्वसमावस्थानात् / देवाइदेवाअपि यसपासमाश्वसाहबिरांहविर्लक्ष णमदनीयम्आगच्छ न् / यश्चअर्वन्तम्प्रथम:अधातिष्ठत् सचइन्द्रः यमाहविरामागतम तंवयंस्तुमडू. ण्यशृङ्गोयोऽअस्युपादामनौजवाऽअवरऽइन्द्रऽआसीत्॥देवाऽदस्यह विरद्यमायन्न्योऽअवन्तम्प्रथमोऽअड्यतिष्ठत् // 20 // ईन्तिास सिलिकमयमास / / ईन्तिास सिलिकमड्यमास सम्शूरणा सोदिश्यामोऽअत्याः // हुई साऽईवश्रेणिशोवतन्तु यदाक्षिषुद्धि है। तिशेषः // 20 // ईमान्तासः आदित्यसारथेयेश्वायुक्ता स्तहारणायमश्वस्तूयते / ईमईरित: अन्तोयेपान्ते ईन्तिाईर्मान्ताएव ईन्तिासः तेषांहिसप्तानामश्वानांसमीरितान्ता:विक्षिप्ता: प्रान्ता:वि- शिवम् चिप्ताविरलाइत्यर्थः / दृष्टान्तावा तेहिपृथूरस्काः पृथुजघनाश्चेत्यर्थः / सिलिकमधामासः संलग्नम 565 धामाकृशोदराइत्यर्थः / सप्तानामपिसंश्लिष्टा उदरप्रदेशानिरुदरास्तेश्वाइत्यर्थः / तथापिहिस्तुतिरुप For Private And Personal