________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsur Gyanmandir यत्र पादबासः प्रभृतीनिधीयन्तेतानि अहमपश्यम / अपिच अवतेतवभद्रा भन्दनीयास्तुत्याः रशनाअहमपश्यम् / ऋतसायनसायारशना अभिरक्षन्तिगोपा: गोपायितव्यान्पशन // 16 // एतैरधस्तने रश्वचरित्ररश्वमभिष्टुत्य अथेदानीभविष्यत्कर्मभिरभिष्टौति। अत्मानन्ते / पशुसं शनोत्तरकालम् आत्मानन्तेतवदिव्यसहंमनसा आरात्दात् अजानाम्जानामि / जानातेरेश्यमृतस्युवाऽअभिरक्षन्तिगोपाः // 16 // आत्मानन्ते // आत्मान न्तु मनसा रादजानामुवोदिवापुतय॑न्तम्पतुङ्गम् // शिरोऽअपश्यम्पु थिभिः मगेभिररे णभिर्जेहमानस्पतत्त्वि // 17 // अवति // रूप मुत्तममपम्युञ्जिगोषमाणमिषऽआएदेगो // युदातु मर्तोऽअनुभोगमा र तदनुदात्तत्वाट पं लुङग्रकवचने / अब:अधस्तात् प्रदेशात् / दिवादिवप्रतिपतयन्तम् उत्पतयन्तम् पतङ्गम् आदित्यरूपिणम् / शिरश्चाहंतवअपश्यम् पथिभिःमार्गः सुगेभिः सुगमनैः अरे- शिवम् णुभिःउपद्रवरहित: जहमानङ्गच्छत् पतविउत्पतनशीलम् // 17 // अवाते। अनद्यलोकेतेतव- 564 रूपमुत्तमम् अहमपश्यम्पश्यामि कथंभूतम् / जिगीषमाणं जेतुमिच्छति दूष:अन्नानिआआस्थि For Private And Personal