________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir त्यभिपाय: / किञ्च आहुःबुधाः तेतव / चौणिदिविद्युलोके आदित्यात्मनावस्थितस्य। वन्दनानिटग्यजुः सामलक्षणानि / मण्डलान्तरपुरुषार्ची र्षि // 14 // त्रीणिते / त्रीणितआहुर्दिविवन्धनानि इतिव्याख्यातम् / बौणिअप्सुवन्धनानि कृषिवृष्टिर्वीजमिति / बीण्यन्तः / समुद्र समुद्रशब्देनान्तरिक्षमभिधीयते। अन्तरिक्षस्य मध्येतवत्रीणिबन्धनानि / मेघोविद्युत् र असि सोमेनस मयाविप॒क्तऽआहुस्तुत्वीणिदिविबन्धनानि॥१४॥ वीणितऽआहुढिविबन्धनानुित्तीण्यासुबोगयुन्तसमुद्दे // उतेवमुब। रुणश्छन्त्स्यर्बुन्नात्वात आहुपरम नित्वम्॥१५॥डुमातेबाजिन्नब मार्जनानीमाशुफानासनितुन्निधाना॥ अत्वतिभुहारशुनाऽअप / अशनिरिति उतइवअपिच / मेममवमणः;त्सि छन्दतिरर्वतिकर्मा शंसतिकथयति हेअर्वन्अर-है अश्व / यत्रतेतवाहुःपरमञ्चनिवं जन्मवायुरूपेण // 15 // इमाते / इमानितेतव हेवाजिन्अश्व / अवमार्जनानियैस्तवावमार्जन कृतन्तान्येवमार्जनानि नूतनवेतसकटप्रभृतीनि अहमपश्यम्पश्यामि / इमानिचशफानांखुराणांसनितुःसम्भक्तः पादवाससः निधानानिधानानि For Private And Personal