________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir शु० हवन्तम् अग्निविशेषणञ्चैतत् / प्रप्रःप्रसमुपोदःपादपूरणमित्यभ्यासः शिंसिपत्याख्यातेनसंवन्धः प्रशंसिषवयम् अहमितिवचनव्यत्ययः / अमृतममरणधर्माणम् जातवेदसंजातप्रज्ञानम् / प्रियंमित्रन्न मित्रमेव / अथवाक्यर्थवशासदानुपूर्वी। अहंयन्जेयजे वायुष्मदर्थे अग्निन्दक्षवन्तं तयातयाचस्तुत्याप्रशंसिषम् अमृतञ्जातवेदसं प्रियंमिवमिव // 42 // पाहिन: / गोपायवः अस्मान / हेअग्ने बन्नासिषम् // 42 // पाहिन // पाहिनोऽअग्नुभएकयापायुत द्वितीय॑या॥ पाहिगीर्भिस्तुिसभिरर्जाम्पतेपाहिचतुसभिर्बसो॥४३॥ जुर्बानपातम् // जुर्जोनातु सहुिनायमस्म्मयुशेमहव्यदा एकायागिरा ऋग्लक्षणया / पाद्युतगोपायच द्वितीयया हास्यांगीर्थामृग्यजुर्लक्षणाभाम् / पाहिचगीर्भि: तिमृभिः स्तुतिभिः। हेऊर्जामन्नानांपते पाहिचचतसृभिःगीर्भिः / ऋगाद्यास्तिस्रः गद्यपद्यकाव्यलक्षणाचतुर्थीगी: / हेवसोवासयित: // 43 // ऊर्जीनपातम् / सत्वं हेअध्वर्यो ऊर्जा- नपातम् अर्जशब्देनापउच्यन्ते / ताभाओषधिवनस्पतयोजायन्ते तेभाएषजायतेइत्यपांपौत्रोग्निः / 503 For Private And Personal