________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsun Gyanmandir न्त्वम् / दृढाचित् दृढान्यप्पसुरटन्दानि। आरजे आरुजसिचूर्णयसि वसुचददासौतिशेषः / - यद्दा दृढान्यापिसुवर्ण प्रभृतीनि चिरकालस्थायौनिवसूनिआरजसिचूर्ण यसिदानाय // 40 // अभी। पुण: / आभिमुख्ये नच मुष्ठुच। न:अस्माकंसखीनाम् अवितापालयिता / जरितॄणांस्तोस्तृणाच्च अम्माकम्पालयिता किञ्च / शर्तभवासिशतधाभवसि हेन्द्र ऊतयेअवनाय रक्षणाय / प्रकृतके दृढाचिदारजेवमु // 40 ॥अभीषुणः // *अभौषुणु सखौनामविता रित्तृणाम् // शुतम्भवास्यूतये // 41 // युज्ञाय॑ज्ञाव // युज्ञाय॑ज्ञा वोऽअग्नयेगिरागिराचुदक्षसे // प्रप्त्यममृतंज्जातवेदसम्प्रियम्मि ई त्वादस्माकमेवसखीनां जरितॄणाञ्च // 41 // यज्ञायज्ञावः / आग्नेयसाचः / तत्र वृहत्यौ तृतीयासतोबहती। यज्ञायज्ञस्यसामोयोनि: यज्ञेयज्ञ इतिसप्तम्येकवचनस्य आआदेश: वीप्सायाम। वःइतियजमानविषयम यमदर्थम् अग्नयेअग्निमितिविभक्तिव्यत्ययः वाक्यसंवन्धात् / गिरागिराच / तयावयाच गिरावाचास्ततिलक्षणया दक्षसे / दक्षसमितिसन्नतिः / दक्षवन्तमुत्सा* पिबासोमम्पिबामुत्तस्यस्थामयोभुवोनूरणे शमीष्वेत्यादिसूवेण अभोतीकारस्थषुकारेपरेदी|भवतितेनअभीषुणः इतिसिद्धम् / For Private And Personal