________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalashsagarsun Gyanmandir www.kobatirth.org 7. अट्रिसारमयंवञ्चन्तद्यस्थास्तीतिसंवोध्यते अद्रिवइति। गाम्अश्वञ्च रथ्यरथसाधुम् हेइन्द्र संकिर। संकिरतिर्दानातिशये अनेकदेशप्रकीर्णन्देहि कथमिव / सत्रावाजन्नजिग्युष नकारउपमार्थीयः / / यथाजिग्युषेविजितवते / अश्वायहस्तिनेवा / सत्रादाणसहितम् वाजंयवसम् सस्नेहमपरि मितंसंकिरयुदद्युः एवमस्मभ्यन्देहि // 38 // कयान: / वामदेव्यस्ययोनि: तिस्रऐन्ट्यागीयल्यः * अन्त्यपादनिवृत्। कयानश्चित्राभुवदूतौ कयापुन: ऊतौऊत्या केनपुनरवनेनतर्पणेन / न:अम्मा अदिव॥ गामपूर्वगुत्थ्य॒मिन्टुसङ्गिरसुत्राब्वाजन्नजिग्ग्यु॥३८॥ कांनई // कानश्चुित्रऽआ वटूतोसुदाधु सर्खा // कयाशचि ष्ठयावृता // 36 // कस्खा // सुत्त्यामदानाम्माहिष्ठोमत्सुदन्धसः // र कम् चित्र: चायनीयःइन्द्रः आभुवत्भूयात् आकारोवृष्णसहसंवधाते / सदावृधः सदाकालं वर्द्धयिता / सखाच कयाचनाम शचिष्टया शचीतिकर्मनाम मतुब्लोपः / अतिशयेनकर्मवत्या अताकर्मणा सदाबध:सखा भूयादितिवर्तते / 36 // कस्त्वा / कानामत्वाम् मत्सत्मादयति / सत्यःअवितथः मदानांमधमंहिउ: अतिशयेनमदजनकः। अन्धस:सोमस्यखभूतोंशः येनमत्त:स For Private And Personal