________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 2 तम् / हिन / हिनु / तर्पय / अयम्बस्मयुः / अयंहिअग्नि:अस्मान्कामयते। अतोवयञ्च / दाशेमर संकल्पंकुर्याम / हव्यदातये / हविषोदानाय / भुवदाजेष्वविता। यतोयम्वाजेष्वन्नेषुविषयभूतेषु अवितागोप्ता / भुवत्भवति / भुवध वईनायचभवति / उतअपिच / नातातननांशरीराणाम् वहुवचनोपदेशात्भार्यादिशरीरग्रहणम् यतएवम् अत:ऊर्जीनपातं हिनदतिसंवन्धः / एवमाटूतये // भुवुवाजेष्ष्वविताभुवहुधाउतत्वातातुनूनाम्॥४४॥ मुंवत्स रोसि॥परिवत्सरोसीदावत्सरोसीहत्सरोसिव्वत्सरोसि॥उषसस्तक ल्प्पन्तामहोरात्वास्तेकल्प्पन्तामईमासास्तै कल्प्पन्ताम्मास्तिक रविप्रकर्षण विषममन्त्राव्याख्य याः // 14 // संवत्सरोसि / सञ्चितीग्निरनेनवयुषा अभिमश्यते / पञ्चसंवत्सरमयंयुगाधाक्षं प्रजापतिमितियदुक्तंज्योतिः शास्वेतदिहोच्यते / हेअग्ने यस्त्वंसंवत्सरोसि। * सर्वस्यसरितासि नचत्वामन्यःसारयति / यश्चत्वम्परिवत्सरोसि यश्चइदावत्सरोसि इदाइदानीमितिसमानार्थो / यश्चइवत्सरीसि इदितिनिपातः / यश्चवत्सरोसिनिर्विशेषण तस्यतेभवत: उषस:कल्प For Private And Personal