________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir आपोह / आपोहवा इदमग्रेसलिलमेवासीदित्येतद्ब्राह्मणं निदानभूत मनयो:कण्डिकयोः / आपः / पुराकल्पद्योतको हतिनिपातः / यत् / यदावृहती वृहत्यःमहत्यः। विश्वसर्वम् आत्मत्वेन / आयन्प्रापुः / गर्भहिरण्यगर्भलक्षणन्दधानाः / जनयन्ती:जनयिष्यन्त्यः अग्निम् अग्निरूपंहिरण्यगर्भम् हिरण्यगर्भवचनोवा अग्निशब्दः। ततःगर्भात्संवत्सरोषितात् देवानांमध्ये समवर्तत समभवत् शश्व॒मायुगभन्दधानाजुनयन्तौरग्ग्निम्॥ततौटुवानासमंवत्ता सुरेकुकरम्मैदवायहुविषाविधेम // 25 // यश्चित् // वशिचुदापों महिनापुर्वपश्युहक्षुन्दधानाजुनयंतीर्भुजम् // बोदेवेष्ष्वधिदेवाए असुःप्राणात्मकः / एकःदेवानां सहिलिङ्गशरीर:यइत्यभूतोहिरण्यगर्भः / तस्मैकम्मै प्रजापतयेहविषाविधेम हविर्दमदतिविभक्तिव्यत्ययः // 25 // यश्चित् / योपिदेव: अन्तर्यामी। आपः अपतिविभक्तिव्यत्ययः / महिनामहाभाग्येन / पर्यपश्यन परितोदृष्टवान / दक्षप्रजापतिं दधाना:जनयन्ती: यज॑सृष्टियनम् / यश्चदेष्ववेपि अधिदेवः एकआसीत् तम्मैकस्मै प्रजापतयेहवि For Private And Personal