________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsur Gyanmandir वेर्थाय / समनसम्ममनस्कास्मन्त: वितस्थुः तानविश्वानि इत्पादपूरण नरःमनुष्याऋत्विग्यजमानाः स्वपत्यानि शोभनानामपत्यानां यानिकर्माणितानि चक्रुःकुर्वन्ति / एतदुक्तंभवति / वाय्वश्वसंयोगे सतिसर्वमिदं यज्ञादिप्रवर्ततेइति // 23 // रायेनु / रायधनाय उदकलक्षणाय * नुक्षिप्रम् यवायु अन्नतःजनयितुः रोदसौद्यावापृथिव्यौ इमे। जनयो-वापृथिव्योः संयोगपिसतिवायुमन्तरेण जगद्दारणं नोपपद्यते इतिजनितवत्यौ द्यावापृथिव्यौ। यवायुच्च रायधनायोदक स्त्थुर्विश्वेन्नरः स्वपत्त्यानिचक्कु 9 // 23 // गयेनु // यत्रुज्जतुरो। / दसीमेरायेदेवीधुिषांधातिदेवम् // अर्धवायन्नियुतः सच्चतुवा उतरवतब्बसुधितिन्निरके // 24 // आपोह // आपोहुबहुतौद्धि लक्षणाय / देवीधिषणा धियंबुद्धिकर्मवा सनोतिसम्भजते इतिधिषणावाक् मधास्थाना धातिधारयति / देवंदानाविगुणयुक्तम् / अधअयेत्यर्थः समनन्तरमेव / तम्बायुंनियुतः अश्वा:सश्चतस- शिवम रन्त:सेवन्त: स्वाःस्वकीयाः / उतअपिच प्रवेतंवायु वसुधितिवसुनोधनसोदकलक्षणसा धारयितारम् / निरेके / जनैराकीर्णप्रदेशेवस्थितम् वायुम् नियुतः सश्चतखाइत्यनुवर्तते // 24 // For Private And Personal