________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir षाविधेम हविर्दद्मइतिविभक्तिव्यत्ययः // 26 // प्रयाहि प्रयासि याभिनियुद्भिः / नियुच्छब्द उभयलिङ्गः स्त्रियांपुंसिच / दाश्वांसंयजमानम् अच्छअच्छामेराप्तमिति शाकपूणिः / हवौंषि दत्तवन्तंयजमानमभि। हेवायो इष्टयेयागाय एषणायवा। दुरोण यनगृहेवर्तमानयजमानम् / ताभिर्नियुद्भिरागत्य / नोरयिंभुभोजसं युवस्व / निपूर्वोयोतिर्दानार्थः / नियुवस्व देहि नोस्सम्य कुरुआसीत्कस्म्मैटुवायहविर्षाविधेम // 26 // * प्रयार्मिः // प्रयाभि पासिटाशश्वासमच्छोनियुद्भिवीयविष्टटयेटुरोणे // निनौरयिक सुभोजसंयवस्वनिवीरङ्गव्यमश्श्य॑ञ्चुराधः॥२७॥ आनः॥ आनोनि र रयिन्धनम् किम्भूतम् सुभोजसम् साधुभुज्यततिसुभोजातम् सुभोजसम् / किञ्च / वीरपुत्रम् / गव्यञ्च राधः अश्व्यंचराधोधनम् नियुवरबद्दति // 27 // आनः / आउपयाहि नःअस्माकम् अध्वरंयन्तम् / नियुद्भिःअश्वैः शतिनीभिः / शतानिविद्यन्तेयासु ता:शतिन्यः ताभिःशतिनीभिः सहस्रिणीभिश्च / एतदुक्तम्भवति / बहूनामपि वाहनानांवयन्तपयितुंक्षमाः एत्यच / हेवायो म पटू * यद्यपिपदादौविद्यमानस्य असंयुक्त स्ययकारस्यजकारोच्चारण विहितमस्ति तथापिउपसर्गात्परस्यनभवतितदुक्त याज्ञवल्क्यशिक्षायांउपसर्गपरोयस्तुपदादिरपिदृश्यते। ईषत्स्पृष्टोयथाविद्युत्पदच्छेदात्परम्भवेत् / For Private And Personal