________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir // 10 // उदीअस्थ / द्वादशाप्रियः प्रयाजदेवताः / उष्णिह: अष्टम्याद्ये गायो / ताविषमा या विषमाक्षरपादाइ त्यादिश्रुतेः / ताआग्नेय्यः प्राजापत्त्याः / यदग्निरपश्यत्त नाग्नेय्यः यत्प्रजापति माप्रोणात्तेनप्राजापत्त्या इतिचश्रुति: / अग्नि षिः / प्रजापतिश्चाग्निरूपेण संस्तूयते // अस्याम्ने: प्रजापतिरूपेण संस्तूयमानस्य ऊर्धा:प्रगुणाः देवमार्गेण यायिन्यः समिधोभवन्ति / ऊर्छाशक्रा ऊर्धान्तुऽउत्तरम् // ट्रेवन्दैवत्तासूर्युमगन्न्मज्योतिरुत्तमम् // 10 // [10] जुवा॑ऽस्यसमिधौभवन्त्यूर्वाशुक्काशोचोप्यग्ने // [मत्तमा सप्प्रतीकस्यसुनो // 11 // तनूनपादसुर // तनूनपादसुरोविश्व निच शुक्राशुक्रानि शुक्रानिशौचौंष्य/विभवन्ति / | मत्तमा दीप्तमत्तमाच वौर्यवत्तमानिचेत्यर्थः / सुप्रतिकस्य सुमुखस्थयजमानस्य / सूनोः / सोनञ्जनयति / यइत्थंभूतोग्निस्तंब शिवम् यस्तुम इतिवाक्यशेषः // 11 // // तनूनपात् / अज्यस्यअग्नेर्वा / यःतनूनाङ्गवांनपात् आजत्राभिप्रायमेतदुच्यते / अथवा योग्निःतनूनामपानपात् पौत्रः / असुरःअसुमान् प्राणवान् For Private And Personal