________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsun Gyanmandir www.kobatirth.org विश्वेचदेवा एनयजमानम् अनुमदन्तु / उत्साहयन्तु / बृहस्पतिशब्देनसविट शब्देनचावाग्निरेवोच्यते / अथवा वाक्यदयम् एकनवहस्पतिरुक्त: अपरेणसविता // 8 // अमुत्रभूयात् / अमु बामुभिल्लोकयत् शरीरम्भूयात् / अध अथ यत्यमस्यसदनेच शरीरंभूयात् / तस्मात्च हेवृ* हस्पते। अभिशस्त : अभिशंसनाच्च अमुञ्चः। किञ्च प्रत्यौहतां प्रतिप्रेरयताम् अन्यत्रनयताम् / अश्विनौमृत्युम् अस्माद्यजमानात् कथंभूतावश्विनौ / देवानांभिषजी हेअग्ने शचीभिः / मनुमदन्तटुवाः // 8 // अमुत्र भूयादध // अमुठभूयादधुवामस्युन हस्प्पतेऽअभिशस्तुरमुच्च // प्रत्यौहतामुशिश्वनामृत्यमरम्मादेवानाम ग्नेभिषजाशचौभि // 6 // उद्दयम् // उहुयन्तममुस्प्परिख पश्य , अवापिटहस्पतिशब्दआमन्त्रितोग्निशब्दस्य दृष्टव्यः सामिधेनी प्रकरणस्याग्न यत्वात् / ननु वृहस्पतिशब्दो नैघण्टुको नचाग्निशब्देइति ताआग्नेय्यः प्राजापत्त्या यदग्निरपश्यत् तेनाग्नेय्योयत्प्रजापतिठ समैधत तेनप्रजापत्त्याइतिश्रुतेः प्रजापते: सर्वदेवात्मकत्त्वात् / तस्मादेनं / प्रजापति ठ• सन्तमग्निरित्याचक्षते इतिश्रुतेरदोषः // 6 // उदयमितिव्याख्यातम् / For Private And Personal